Rig-Veda 7.104.21

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índro yātūnā́m abhavat parāšaró      índraḥ yātūnā́m = abhavat } parāšaráḥ      P        ——   ———   ◡◡—   ◡—◡—   (12)
b.     havirmáthīnām abhí āvívāsatām      havirmáthīnām = abhí āvívāsatām      P        ◡—◡——   ◡◡   —◡—◡—   (12)
c.     abhī́d u šakráḥ parašúr yáthā vánam      abhí ít u+_ šakráḥ = parašúḥ } yáthā vánam      P        ◡—   ◡   ——   ◡◡—   ◡—   ◡—   (12)
d.     pā́treva bhindán satá eti rakṣásaḥ      pā́trā iva bhindán = satáḥ eti rakṣásaḥ      P        ——◡   ——   ◡◡   —◡   —◡—   (12)

Labels:P: popular  
Aufrecht: índro yātūnā́m abhavat parāšaró havirmáthīnām abhy āā |vívāsatām
abhī́d u šakráḥ parašúr yáthā vánam pā́treva bhindán satá eti rakṣásaḥ
Pada-Pāṭha: indraḥ | yātūnām | abhavat | parāšaraḥ | haviḥ-mathīnām | abhi | āvivāsatām | abhi | it | oṃ iti | šakraḥ | parašuḥ | yathā | vanam | pātrāiva | bhindan | sataḥ | eti | rakṣasaḥ
Van Nooten & Holland (2nd ed.): índro yātūnā́=m abhavat parāšaró havirmáthīnām abh<í> āvívāsatām
abhī́d u šakráḥ parašúr yáthā vánam pā́treva bhindán satá eti rakṣásaḥ [buggy OCR; check source]
Griffith: Sakra makes sharp his weapon for the wicked: now, let him cast his bolt at fiendish wizards.
Indra hath ever been the fiends' destroyer who spoil oblations of the Gods' invokers:
Geldner: Indra ward der Zerschmetterer der bösen Geister, die das Opfer stören, und die nachstellen. Sakra fährt auf die Dunkelmänner los wie die Axt in den Baum, sie gleichmässig wie Töpfe zerbrechend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search