Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | etā́ agna āšuṣāṇā́sa iṣṭī́r | etā́ḥ agne-_ = āšuṣāṇā́saḥ iṣṭī́ḥ | M | —◡ —◡ —◡——◡ —— | (11) |
b. | yuvóḥ sácā abhí ašyāma vā́jān | yuvóḥ sácā = abhí ašyāma vā́jān | M | ◡— ◡◡ ◡◡ ——◡ —— | (11) |
c. | méndro no víṣṇur marútaḥ pári khyan | mā́ índraḥ naḥ víṣṇuḥ = marútaḥ } pári khyan | M | —— — —— ◡◡— ◡— — | (11) |
d. | yūyám pāta suastíbhiḥ sádā naḥ | yūyám pāta = svastíbhiḥ } sádā naḥ | MR | —— —◡ ◡—◡— ◡— — | (11) |
Labels: | M: genre M R: repeated line |
Aufrecht: | etā́ agna āšuṣāṇā́sa iṣṭī́r yuvóḥ sácābhy a |šyāma vā́jān méndro no víṣṇur marútaḥ pári khyan yūyám pāta svastíbhiḥ sádā naḥ |
Pada-Pāṭha: | etāḥ | agne | āšuṣāṇāsaḥ | iṣṭīḥ | yuvoḥ | sacā | abhi | ašyāma | vājān | mā | indraḥ | naḥ | viṣṇuḥ | marutaḥ | pari | khyan | yūyam | pāta | svasti-bhiḥ | sadā | naḥ |
Van Nooten & Holland (2nd ed.): | etā́=agna āšuṣāṇā́sa iṣṭī́r yuvóḥ sácā <a>bh<í> ašyāma vā́=jān méndro no víṣṇur maṛ́taḥ pári khyan yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source] |
Griffith: | While we accelerate these our sacrifices, may we win strength from both of you, O Agni: Ne' er may the Maruts, Indra, Visnu slight us. Preserve us evermore, ye Gods, with blessings. |
Geldner: | Agni! Diese Wünsche euch einschärfend, möchten wir von euch gemeinsam die Belohnung erlangen. Nicht mögen uns Indra, Vishnu und die Marut übersehen. - Behütet ihr uns immerdar mit eurem Segen! [Google Translate] |
previous stanza | next stanza | back to results | new search