Rig-Veda 7.090.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ucchánn uṣásaḥ sudínā ariprā́      ucchán uṣásaḥ = sudínāḥ } ariprā́ḥ      M        ——   ◡◡—   ◡◡◡   ◡——   (11)
b.     urú jyótir vividur dī́dhiyānāḥ      urú jyótiḥ = vividuḥ dī́dhyānāḥ      M        ◡—   ——   ◡◡—   —◡——   (11)
c.     gávyaṃ cid ūrvám ušíjo ví vavrus      gávyam cit ūrvám = ušíjaḥ } ví vavruḥ      M        ——   ◡   —◡   ◡◡—   ◡   ——   (11)
d.     téṣām ánu pradívaḥ sasrur ā́paḥ      téṣām ánu = pradívaḥ sasruḥ ā́paḥ      M        ——   ◡—   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: uchánn uṣásaḥ sudínā ariprā́ urú jyótir vividur dī́dhyānāḥ
gávyaṃ cid ūrvám ušíjo ví vavrus téṣām ánu pradívaḥ sasrur ā́paḥ
Pada-Pāṭha: ucchan | uṣasaḥ | su-dināḥ | ariprāḥ | uru | jyotiḥ | vividuḥ | dīdhyānāḥ | gavyam | cit | ūrvam | ušijaḥ | vi | vavruḥ | teṣām | anu | pra-divaḥ | sasruḥ | āpaḥ
Van Nooten & Holland (2nd ed.): uchánn uṣásaḥ sudínā ariprā́=uṛ́ jyótir vividur dī́=dh<i>yānāḥ
gávyaṃ cid ūrvám ušíjo ví vavrus téṣām ánu pradívaḥ sasrur ā́paḥ [buggy OCR; check source]
Griffith: The spotless Dawns with fair bright days have broken; they found the spacious light when they were shining.
Eagerly they disclosed the stall of cattle: floods streamed for them as in the days aforetime.
Geldner: Die Usas' gingen fleckenlos auf, schöne Tage bringend; die Väter fanden nachsinnend das weite Licht. Die Usij schlossen sogar die Rinderhöhle auf; ihre Gewässer fliessen seit langer Zeit. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search