Rig-Veda 7.088.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prá šundhyúvaṃ váruṇāya práyiṣṭhām      prá šundhyúvam = váruṇāya } préṣṭhām      M        ◡   —◡—   ◡◡——   ◡——   (11)
b.     matíṃ vasiṣṭha mīḷhúṣe bharasva      matím vasiṣṭha = mīḷhúṣe-_ } bharasva      M        ◡—   ◡—◡   —◡—   ◡—◡   (11)
c.     yá īm arvā́ñcaṃ kárate yájatraṃ      yáḥ īm arvā́ñcam = kárate?_ } yájatram      M        ◡   —   ———   ◡◡—   ◡——   (11)
d.     sahásrāmaghaṃ vṛ́ṣaṇam bṛhántam      sahásrāmagham = vṛ́ṣaṇam } bṛhántam      M        ◡——◡—   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: prá šundhyúvaṃ váruṇāya préṣṭhām matíṃ vasiṣṭha mīḷhúṣe bharasva
yá īm arvā́ñcaṃ kárate yájatraṃ sahásrāmaghaṃ vṛ́ṣaṇam bṛhántam
Pada-Pāṭha: pra | šundhyuvam | varuṇāya | preṣṭhām | matim | vasiṣṭha | mīḷhuṣe | bharasva | yaḥ | īm | arvāñcam | karate | yajatram | sahasra-magham | vṛṣaṇam | bṛhantam
Van Nooten & Holland (2nd ed.): prá šundhyúvaṃ váruṇāya pr<á><y><i>ṣṭhām matíṃ vasiṣṭha mīḷhúṣe bharasva
yá īm arvā́=ñcaṃ kárate yájatraṃ sahásrāmaghaṃ vṛṣaṇam bṛhántam [buggy OCR; check source]
Griffith: PRESENT to Varuna thine hymn, Vasistha, bright, most delightful to the Bounteous Giver,
Who bringeth on to us the Bull, the lofty, the Holy, laden with a thousand treasures.
Geldner: Vasistha! Bring ein sauberes, recht angenehmes Gedicht dem belohnenden Varuna dar, der den verehrungswürdigen, tausend Gaben bringenden grossen Bullen herwärts lenken soll. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search