Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | prá šundhyúvaṃ váruṇāya práyiṣṭhām | prá šundhyúvam = váruṇāya } préṣṭhām | M | ◡ —◡— ◡◡—— ◡—— | (11) |
b. | matíṃ vasiṣṭha mīḷhúṣe bharasva | matím vasiṣṭha = mīḷhúṣe-_ } bharasva | M | ◡— ◡—◡ —◡— ◡—◡ | (11) |
c. | yá īm arvā́ñcaṃ kárate yájatraṃ | yáḥ īm arvā́ñcam = kárate?_ } yájatram | M | ◡ — ——— ◡◡— ◡—— | (11) |
d. | sahásrāmaghaṃ vṛ́ṣaṇam bṛhántam | sahásrāmagham = vṛ́ṣaṇam } bṛhántam | M | ◡——◡— ◡◡— ◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | prá šundhyúvaṃ váruṇāya préṣṭhām matíṃ vasiṣṭha mīḷhúṣe bharasva yá īm arvā́ñcaṃ kárate yájatraṃ sahásrāmaghaṃ vṛ́ṣaṇam bṛhántam |
Pada-Pāṭha: | pra | šundhyuvam | varuṇāya | preṣṭhām | matim | vasiṣṭha | mīḷhuṣe | bharasva | yaḥ | īm | arvāñcam | karate | yajatram | sahasra-magham | vṛṣaṇam | bṛhantam |
Van Nooten & Holland (2nd ed.): | prá šundhyúvaṃ váruṇāya pr<á><y><i>ṣṭhām matíṃ vasiṣṭha mīḷhúṣe bharasva yá īm arvā́=ñcaṃ kárate yájatraṃ sahásrāmaghaṃ vṛṣaṇam bṛhántam [buggy OCR; check source] |
Griffith: | PRESENT to Varuna thine hymn, Vasistha, bright, most delightful to the Bounteous Giver, Who bringeth on to us the Bull, the lofty, the Holy, laden with a thousand treasures. |
Geldner: | Vasistha! Bring ein sauberes, recht angenehmes Gedicht dem belohnenden Varuna dar, der den verehrungswürdigen, tausend Gaben bringenden grossen Bullen herwärts lenken soll. [Google Translate] |
previous stanza | next stanza | back to results | new search