Rig-Veda 7.076.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tá íd devā́nāṃ sadhamā́da āsann      té?_ ít devā́nām = sadhamā́daḥ āsan      M        ◡   —   ———   ◡◡—◡   ——   (11)
b.     ṛtā́vānaḥ kaváyaḥ pūrviyā́saḥ      ṛtā́vānaḥ = kaváyaḥ pūrvyā́saḥ      M        ◡———   ◡◡—   —◡——   (11)
c.     gūḷháṃ jyótiḥ pitáro ánv avindan      gūḷhám jyótiḥ = pitáraḥ ánu } avindan      M        ——   ——   ◡◡◡   —   ◡——   (11)
d.     satyámantrā ajanayann uṣā́sam      satyámantrāḥ = ajanayan } uṣā́sam      M        —◡—◡   ◡◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: tá íd devā́nāṃ sadhamā́da āsann ṛtā́vānaḥ kaváyaḥ pūrvyā́saḥ
gūḷháṃ jyótiḥ pitáro ánv avindan satyámantrā ajanayann uṣā́sam
Pada-Pāṭha: te | it | devānām | sadha-mādaḥ | āsan | ṛta-vānaḥ | kavayaḥ | pūrvyāsaḥ | gūḷham | jyotiḥ | pitaraḥ | anu | avindan | satya-mantrāḥ | ajanayan | uṣasam
Van Nooten & Holland (2nd ed.): tá íd devā́=nāṃ sadhamā́=da āsann ṛtā́=vānaḥ kaváyaḥ pūrv<i>yā́=saḥ
gūḷháṃ jyótiḥ pitáro ánv avindan satyámantrā ajanayann uṣā́sam [buggy OCR; check source]
Griffith: They were the Gods' companions at the banquet, the ancient sages true to Law Eternal.
The Fathers found the light that lay in darkness, and with effectual words begat the Morning.
Geldner: Sie waren die Mahlgenossen der Götter, die wahrhaften Seher der Vorzeit. Die Väter fanden das verborgene Licht wieder; sie, deren Worte in Erfüllung gehen, brachten die Usas hervor. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search