Rig-Veda 7.060.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     áva védiṃ hótarābhir yajeta      áva védim = hótrābhiḥ } yajeta      M        ◡◡   ——   —◡——   ◡—◡   (11)
b.     rípaḥ kā́š cid | varuṇadhrútaḥ sáḥ      rípaḥ kā́ḥ cit varuṇadhrútaḥ sáḥ      M        ◡—   —   —   |   ◡◡—◡—   —   (11)
c.     pári dvéṣobhir aryamā́ vṛṇaktu      pári dvéṣobhiḥ = aryamā́ } vṛṇaktu      M        ◡—   ——◡   —◡—   ◡—◡   (11)
d.     urúṃ sudā́se vṛṣaṇā ulokám      urúm sudā́se-_ = vṛṣaṇau } ulokám!      M        ◡—   ◡——   ◡◡◡   ◡——   (11)

Labels:M: genre M  
Aufrecht: áva védiṃ hótrābhir yajeta rípaḥ kā́š cid varuṇadhrútaḥ sáḥ
pári dvéṣobhir aryamā́ vṛṇaktūrúṃ sudā́se vṛṣaṇā ulokám
Pada-Pāṭha: ava | vedim | hotrābhiḥ | yajeta | ripaḥ | kāḥ | cit | varuṇa-dhritaḥ | saḥ | pari | dveṣaḥ-bhiḥ | aryamā | vṛṇaktu | urum | su-dāse | vṛṣaṇau | oṃ iti | lokam
Van Nooten & Holland (2nd ed.): áva védiṃ hót<a>rābhir yajeta rípaḥ kā́=š cid varuṇadhṛ́taḥ sáḥ
pári dvéṣobhir aryamā́=vṛṇakt<u> <u>ṛ́ṃ sudā́=se vṛṣaṇā ulokám [buggy OCR; check source]
Griffith: May he with ofierings purify the altar from any stains of Varuna's reviler.
Aryaman save us us all those who hate us: give room and freedom to Sudas, ye Mighty.
Geldner: Mit Opfern soll der Priester den Altar entsühnen, er jegliche Betrügereien des Varunahintergehers sühnen. Aryaman soll ihn mit Feindschaft verschonen. Schaffet dem Sudas weiten Raum, Ihr Bullen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search