Rig-Veda 7.060.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     áyukta saptá harítaḥ sadhásthād      áyukta saptá = harítaḥ } sadhásthāt      M        ◡—◡   —◡   ◡◡—   ◡——   (11)
b.     yā́ īṃ váhanti sū́riyaṃ ghṛtā́cīḥ      yā́ḥ īm váhanti = sū́ryam } ghṛtā́cīḥ      M        ◡   —   ◡—◡   —◡—   ◡——   (11)
c.     dhā́māni mitrāvaruṇā yuvā́kuḥ      dhā́māni mitrā =varuṇā } yuvā́kuḥ      M        ——◡   ——◡◡—   ◡——   (11)
d.     sáṃ yó yūthéva jánimāni cáṣṭe      sám yáḥ yūthā́ iva = jánimāni cáṣṭe-_      M        —   —   ——◡   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: áyukta saptá harítaḥ sadhásthād yā́ īṃ váhanti sū́ryaṃ ghṛtā́cīḥ
dhā́māni mitrāvaruṇā yuvā́kuḥ sáṃ yó yūthéva jánimāni cáṣṭe
Pada-Pāṭha: ayukta | sapta | haritaḥ | sadha-sthāt | yāḥ | īm | vahanti | sūryam | ghṛtācīḥ | dhāmāni | mitrāvaruṇā | yuvākuḥ | sam | yaḥ | yūthāiva | janimāni | caṣṭe
Van Nooten & Holland (2nd ed.): áyukta saptá harítaḥ sadhásthād yā́=īṃ váhanti sū́=r<i>yaṃ ghṛtā́=cīḥ
dhā́māni mitrāvaruṇā yuvā́kuḥ sáṃ yó yūthéva jánimāni cáṣṭe [buggy OCR; check source]
Griffith: He from their home hath yoked the Seven gold Coursers who, dropping oil and fatness, carry Surya.
Yours, Varuna and Mitra, he surveyeth the worlds and living creatures like a herdsman.
Geldner: Er hat jetzt die sieben schmalzigen Falbinnen von ihrem Stand weg angeschirrt, die den Surya fahren, der in eurem Dienste eure Schöpfungen, Mitra und Varuna, die Geschlechter wie der Hirt die Herden überwacht. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search