Rig-Veda 7.049.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́sāṃ rā́jā váruṇo yā́ti mádhye      yā́sām rā́jā = váruṇaḥ yā́ti mádhye-_      D        ——   ——   ◡◡—   —◡   ——   (11)
b.     satyānṛté avapášyañ jánānām      satyānṛté+_ = avapášyan } jánānām      D        ——◡◡   ◡◡——   ◡——   (11)
c.     madhušcútaḥ šúcayo yā́ḥ pavākā́s      madhušcútaḥ = šúcayaḥ yā́ḥ } pāvakā́ḥ      D        ◡—◡—   ◡◡—   —   ◡——   (11)
d.     tā́ ā́po devī́r ihá mā́m avantu      tā́ḥ ā́paḥ devī́ḥ = ihá mā́m } avantu      DR        ◡   ——   ——   ◡◡   —   ◡—◡   (11)

Labels:D: genre D   R: repeated line  
Aufrecht: yā́sāṃ rā́jā váruṇo yā́ti mádhye satyānṛté avapášyañ jánānām
madhušcútaḥ šúcayo yā́ḥ pāvakā́s tā́ ā́po devī́r ihá mā́m avantu
Pada-Pāṭha: yāsām | rājā | varuṇaḥ | yāti | madhye | satyānṛte iti | ava-pašyan | janānām | madhu-šcutaḥ | šucayaḥ | yāḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu
Van Nooten & Holland (2nd ed.): yā́sāṃ rā́jā váruṇo yā́ti mádhye satyānṛté avapášyañ jánānām
madhušcútaḥ šúcayo yā́=ḥ p<a>v<ā>kā́=s tā́=ā́=po devī́=r ihá mā́=m avantu [buggy OCR; check source]
Griffith: Those amid whom goes Varuna the Sovran, he who discriminates men's truth and falsehood-
Distilling meath, the bright, the purifying, here let those Waters, Goddesses, protect me.
Geldner: In deren Mitte König Varuna wandelt, Wahrheit und Lüge der Leute erspähend, die honigträufenden, reinen, lauteren, diese göttlichen Gewässer sollen mich hier betreuen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search