Rig-Veda 7.049.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́ ā́po divyā́ utá vā srávanti      yā́ḥ ā́paḥ divyā́ḥ = utá vā } srávanti      D        ◡   ——   —◡   ◡◡   —   ◡—◡   (11)
b.     khanítrimā utá vā yā́ḥ svayaṃjā́ḥ      khanítrimāḥ = utá vā yā́ḥ } svayaṃjā́ḥ      D        ◡—◡◡   ◡◡   —   —   ◡——   (11)
c.     samudrā́rthā yā́ḥ šúcayaḥ pavākā́s      samudrā́rthāḥ = yā́ḥ šúcayaḥ } pāvakā́ḥ      D        ◡———   —   ◡◡—   ◡——   (11)
d.     tā́ ā́po devī́r ihá mā́m avantu      tā́ḥ ā́paḥ devī́ḥ = ihá mā́m } avantu      DR        ◡   ——   ——   ◡◡   —   ◡—◡   (11)

Labels:D: genre D   R: repeated line  
Aufrecht: yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṃjā́ḥ
samudrā́rthā yā́ḥ šúcayaḥ pāvakā́s tā́ ā́po devī́r ihá mā́m avantu
Pada-Pāṭha: yāḥ | āpaḥ | divyāḥ | uta | vā | sravanti | khanitrimāḥ | uta | vā | yāḥ | svayam-jāḥ | samudra-arthāḥ | yāḥ | šucayaḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu
Van Nooten & Holland (2nd ed.): yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṃjā́ḥ
samudrā́=rthā yā́=ḥ šúcayaḥ p<a>v<ā>kā́=s tā́=ā́=po devī́=r ihá mā́=m avantu [buggy OCR; check source]
Griffith: Waters which come from heaven, or those that wander dug from the earth, or flowing free by nature,
Bright, purifying, speeding to the Ocean, here let those Waters. Goddesses, protect me.
Geldner: Die himmlischen Gewässer oder die, welche fliessen, die Gegrabenen oder Selbstentstandenen, deren Ziel das Meer ist, die reinen, lauteren, diese göttlichen Gewässer sollen mich hier betreuen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search