Rig-Veda 7.049.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     samudrájyeṣṭhāḥ salilásya mádhyāt      samudrájyeṣṭhāḥ = salilásya mádhyāt      D        ◡————   ◡◡—◡   ——   (11)
b.     punānā́ yanti ánivišamānāḥ      punānā́ḥ yanti = ánivišamānāḥ      D        ◡——   —◡   ◡◡◡◡——   (11)
c.     índro yā́ vajrī́ vṛṣabhó rarā́da      índraḥ yā́ḥ vajrī́-_ = vṛṣabháḥ } rarā́da      D        ——   —   ——   ◡◡—   ◡—◡   (11)
d.     tā́ ā́po devī́r ihá mā́m avantu      tā́ḥ ā́paḥ devī́ḥ = ihá mā́m } avantu      D        ◡   ——   ——   ◡◡   —   ◡—◡   (11)

Labels:D: genre D  
Aufrecht: samudrájyeṣṭhāḥ salilásya mádhyāt punānā́ yanty ánivišamānāḥ
índro yā́ vajrī́ vṛṣabhó rarā́da tā́ ā́po devī́r ihá mā́m avantu
Pada-Pāṭha: samudra-jyeṣṭhāḥ | salilasya | madhyāt | punānāḥ | yanti | ani-višamānāḥ | indraḥ | yā | vajrī | vṛṣabhaḥ | rarāda | tāḥ | āpaḥ | devīḥ | iha | mām | avantu
Van Nooten & Holland (2nd ed.): samudrájyeṣṭhāḥ salilásya mádhyāt punānā́=yant<i> ánivišamānāḥ
índro yā́ vajrī́ vṛṣabhó rarā́da tā́ ā́po devī́r ihá mā́m avantu [buggy OCR; check source]
Griffith: FORTH from the middle of the flood the Waters-their chief the Sea-flow cleansing, never sleeping.
Indra, the Bull, the Thunderer, dug their channels: here let those Waters, Goddesses, protect me.
Geldner: Dem Meer als ihrem Obersten gehorchend kommen sie geläutert mitten aus der Flut, ohne zu rasten. Indra, der Bulle mit der Keule hat ihre Bahn gefurcht: Diese göttlichen Gewässer sollen mich hier betreuen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search