Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | abhí yé mithó vanúṣaḥ sápante | abhí yé?_ mitháḥ = vanúṣaḥ } sápante?_ | M | ◡◡ — ◡— ◡◡— ◡—— | (11) |
b. | rātíṃ divó rātiṣā́caḥ pṛthivyā́ḥ | rātím diváḥ = rātiṣā́caḥ } pṛthivyā́ḥ | M | —— ◡— —◡—— ◡—— | (11) |
c. | áhir budhníya utá naḥ šṛṇotu | áhiḥ budhnyàḥ = utá naḥ } šṛṇotu | M | ◡— —◡◡ ◡◡ — ◡—◡ | (11) |
d. | várūtri' ékadhenubhir ní pātu | várūtrī?_ ékadhenubhiḥ } ní pātu | M | ◡—◡ —◡—◡— ◡ —◡ | (11) |
Labels: | M: genre M |
Aufrecht: | abhí yé mithó vanúṣaḥ sápante rātíṃ divó rātiṣā́caḥ pṛthivyā́ḥ áhir budhnya | utá naḥ šṛṇotu várūtry ékadhenubhir ní pātu |
Pada-Pāṭha: | abhi | ye | mithaḥ | vanuṣaḥ | sapante | rātim divaḥ | rāti-sācaḥ | pṛthivyāḥ | ahiḥ | budhnyaḥ | uta | naḥ | šṛṇotu | varūtrī | ekadhenu-bhiḥ | ni | pātu |
Van Nooten & Holland (2nd ed.): | abhí yé mithó vanúṣaḥ sápante rātíṃ divó rātiṣā́caḥ pṛthivyā́ḥ áhir budhn<í>ya utá naḥ šṛṇotu várūtr<ī> ékadhenubhir ní pātu [buggy OCR; check source] |
Griffith: | They who come emulous to our oblation, dispensing bounty, from the earth and heaven. May they and Ahibudhnya hear our calling: guard us Varutri with the Ekadhenus. |
Geldner: | Die gabenbegleiteten Genien, die gegenseitig eifersüchtig die Gabe des Himmels und der Erde hüten - auch der Drache der Tiefe soll uns hören, die Schützerin mit den Ekadhenu's soll uns schützen. [Google Translate] |
previous stanza | next stanza | back to results | new search