Rig-Veda 7.038.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     abhí yé mithó vanúṣaḥ sápante      abhí yé?_ mitháḥ = vanúṣaḥ } sápante?_      M        ◡◡   —   ◡—   ◡◡—   ◡——   (11)
b.     rātíṃ divó rātiṣā́caḥ pṛthivyā́ḥ      rātím diváḥ = rātiṣā́caḥ } pṛthivyā́ḥ      M        ——   ◡—   —◡——   ◡——   (11)
c.     áhir budhníya utá naḥ šṛṇotu      áhiḥ budhnyàḥ = utá naḥ } šṛṇotu      M        ◡—   —◡◡   ◡◡   —   ◡—◡   (11)
d.     várūtri' ékadhenubhir ní pātu      várūtrī?_ ékadhenubhiḥ } ní pātu      M        ◡—◡   —◡—◡—   ◡   —◡   (11)

Labels:M: genre M  
Aufrecht: abhí yé mithó vanúṣaḥ sápante rātíṃ divó rātiṣā́caḥ pṛthivyā́ḥ
áhir budhnya | utá naḥ šṛṇotu várūtry ékadhenubhir ní pātu
Pada-Pāṭha: abhi | ye | mithaḥ | vanuṣaḥ | sapante | rātim divaḥ | rāti-sācaḥ | pṛthivyāḥ | ahiḥ | budhnyaḥ | uta | naḥ | šṛṇotu | varūtrī | ekadhenu-bhiḥ | ni | pātu
Van Nooten & Holland (2nd ed.): abhí yé mithó vanúṣaḥ sápante rātíṃ divó rātiṣā́caḥ pṛthivyā́ḥ
áhir budhn<í>ya utá naḥ šṛṇotu várūtr<ī> ékadhenubhir ní pātu [buggy OCR; check source]
Griffith: They who come emulous to our oblation, dispensing bounty, from the earth and heaven.
May they and Ahibudhnya hear our calling: guard us Varutri with the Ekadhenus.
Geldner: Die gabenbegleiteten Genien, die gegenseitig eifersüchtig die Gabe des Himmels und der Erde hüten  -   auch der Drache der Tiefe soll uns hören, die Schützerin mit den Ekadhenu's soll uns schützen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search