Rig-Veda 7.033.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vidyúto jyótiḥ pári saṃjíhānam      vidyútaḥ jyótiḥ = pári saṃjíhānam      P        —◡—   ——   ◡◡   —◡——   (11)
b.     mitrā́váruṇā yád ápašyatāṃ tvā      mitrā́váruṇā = yát ápašyatām tvā      P        ——◡◡—   ◡   ◡—◡—   —   (11)
c.     tát te jánma utá ékaṃ vasiṣṭha      tát te-_ jánma = utá ékam } vasiṣṭha      P        —   —   —◡   ◡◡   ——   ◡—◡   (11)
d.     agástyo yát tvā višá ājabhā́ra      agástyaḥ yát tvā = višáḥ ājabhā́ra      P        ◡——   —   —   ◡◡   —◡—◡   (11)

Labels:P: popular  
Aufrecht: vidyúto jyótiḥ pári saṃjíhānam mitrā́váruṇā yád ápašyatāṃ tvā
tát te jánmotáikaṃ vasiṣṭhāgástyo yát tvā višá ājabhā́ra
Pada-Pāṭha: vi-dyutaḥ | jyotiḥ | pari | sam-jihānam | mitrāvaruṇā | yat | apašyatām | tvā | tat | te | janma | uta | ekam | vasiṣṭha | agastyaḥ | yat | tvā | višaḥ | ājabhāra
Van Nooten & Holland (2nd ed.): vidyúto jyótiḥ pári saṃjíhānam mitrā́váruṇā yád ápašyatāṃ tvā
tát te jánm<a> <u>t<á> <é>kaṃ vasiṣṭh<a> <a>gástyo yát tvā višá ājabhā́=ra [buggy OCR; check source]
Griffith: A form of lustre springing from the lightning wast thou, when Varuna and Mitra saw thee.
Tliy one and only birth was then, Vasistha, when from thy stock Agastya brought thee hither.
Geldner: Als Mitra und Varuna dich als Licht aus dem Blitze auffahren sahen, das war deine eine Geburt und eine, o Vasistha, als dich Agastya dem Clane brachte. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search