Rig-Veda 7.019.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuváṃ dhṛṣṇo dhṛṣatā́ vītáhavyam      tvám dhṛṣṇo = dhṛṣatā́ vītáhavyam      M        ◡—   ——   ◡◡—   —◡——   (11)
b.     prā́vo víšvābhir ūtíbhiḥ sudā́sam      prá āvaḥ víšvābhiḥ = ūtíbhiḥ } sudā́sam      M        ——   ——◡   —◡—   ◡——   (11)
c.     prá páurukutsiṃ trasádasyum āvaḥ      prá páurukutsim = trasádasyum āvaḥ      M        ◡   —◡——   ◡◡—◡   ——   (11)
d.     kṣétrasātā vṛtrahátyeṣu pūrúm      kṣétrasātā = vṛtrahátyeṣu pūrúm      M        —◡——   —◡——◡   ——   (11)

Labels:M: genre M  
Aufrecht: tváṃ dhṛṣṇo dhṛṣatā́ vītáhavyam prā́vo víšvābhir ūtíbhiḥ sudā́sam
prá páurukutsiṃ trasádasyum āvaḥ kṣétrasātā vṛtrahátyeṣu pūrúm
Pada-Pāṭha: tvam | dhṛṣṇo iti | dhṛṣatā | vīta-havyam | pra | āvaḥ | višvābhiḥ | ūti-bhiḥ | su-dāsam | pra | pauru-kutsim | trasadasyum | āvaḥ | kṣetra-sātā | vṛtra-hatyeṣu | pūrum
Van Nooten & Holland (2nd ed.): t<u>váṃ dhṛṣṇo dhṛṣatā́=vītáhavyam prā́vo víšvābhir ūtíbhiḥ sudā́=sam
prá páurukutsiṃ trasádasyum āvaḥ kṣétrasātā vṛtrahátyeṣu pūṛ́m [buggy OCR; check source]
Griffith: O Bold One, thou with all thine aids hast boldly holpen Sudas whose offerings were accepted,
Puru in winning land and slaying foemen, and Trasadasyu son of Purukutsa.
Geldner: Du Mutiger halfst mutig mit allen Hilfen dem Sudas, dessen Opfer begehrt waren, weiter. Du halfst dem Trasadasyu, des Purukutsa Sohne, weiter, dem Puru bei dem Landerwerb in der Feindeschlacht. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search