Rig-Veda 7.012.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tuváṃ váruṇa utá mitró agne      tvám váruṇaḥ = utá mitráḥ agne-_      M        ◡—   ◡◡◡   ◡◡   —◡   ——   (11)
b.     tuvā́ṃ vardhanti matíbhir vásiṣṭhāḥ      tvā́m vardhanti = matíbhiḥ } vásiṣṭhāḥ      M        ◡—   ——◡   ◡◡—   ◡——   (11)
c.     tuvé vásu suṣaṇanā́ni santu      tvé+_ vásu = suṣaṇanā́ni santu      M        ◡—   ◡◡   ◡◡◡—◡   —◡   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: tváṃ váruṇa utá mitró agne tvā́ṃ vardhanti matíbhir vásiṣṭhāḥ
tvé vásu suṣaṇanā́ni santu yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: tvam | varuṇaḥ | uta | mitraḥ | agne | tvām | vardhanti | mati-bhiḥ | vasiṣṭhāḥ | tve iti | vasu | su-saṇanāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): t<u>váṃ váruṇa utá mitró agne t<u>vā́=ṃ vardhanti matíbhir vásiṣṭhāḥ
t<u>vé vásu suṣaṇanā́=ni santu yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: O Agni, thou art Varuna and Mitra: Vasisthas with their holy hymns exalt thee.
With thee be most abundant gain of treasure. Ye Gods, preserve us evermore with blessings.
Geldner: Du, Agni, bist Varuna und Mitra; dich stärken die Vasistha's mit Gebeten. Bei dir sollen Schätze leicht zu gewinnen sein. - Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search