Rig-Veda 6.067.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     víšveṣāṃ vaḥ satáāṃ jyéṣṭhatamā      víšveṣām vaḥ = satā́m jyéṣṭhatamā      M        ———   —   ◡◡—   —◡◡—   (11)
b.     gīrbhír mitrā́váruṇā vāvṛdhádhyai      gīrbhíḥ mitrā́ =váruṇā vāvṛdhádhyai      M        ——   ——◡◡—   —◡——   (11)
c.     sáṃ yā́ rašméva yamátur yámiṣṭhā      sám yā́ rašmā́ iva = yamátuḥ } yámiṣṭhā      M        —   —   ——◡   ◡◡—   ◡——   (11)
d.     duvā́ jánām̆ ásamā bāhúbhiḥ sváiḥ      dvā́ jánān = ásamā bāhúbhiḥ sváiḥ      M        ◡—   ◡—   ◡◡—   —◡—   —   (11)

Labels:M: genre M  
Aufrecht: víšveṣāṃ vaḥ satā́ṃ jyéṣṭhatamā gīrbhír mitrā́váruṇā vāvṛdhádhyai
sáṃ yā́ rašméva yamátur yámiṣṭhā dvā́ jánām̆ ásamā bāhúbhiḥ sváiḥ
Pada-Pāṭha: višveṣām | vaḥ | satām | jyeṣṭha-tamā | gīḥ-bhiḥ | mitrāvaruṇā | vavṛdhadhyai | sam | yā | rašmāiva | yamatuḥ | yamiṣṭhā | dvā | janān | asamā | bāhu-bhiḥ | svaiḥ
Van Nooten & Holland (2nd ed.): víšveṣāṃ vaḥ satáaṃ jyéṣṭhatamā gīrbhír mitrā́=váruṇā vāvṛdhádhyai
sáṃ yā́=rašméva yamátur yámiṣṭhā d<u>vā́=jánām̆ ásamā bāhúbhiḥ sváiḥ [buggy OCR; check source]
Griffith: NOW Mitra-Varuna shall be exalted high by your songs, noblest of all existing;
They who, as' twere with reins are best Controllers, unequalled with their arms to check the people.
Geldner: Mitra und Varuna, die Allerhöchsten unter allen Wesen, wollen wir für euch mit Lobesworten erbauen, die unvergleichlichen besten Lenker, die beide wie ein Zügel die Menschen mit eigenen Armen im Zaum halten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search