Rig-Veda 6.049.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     párjanyavātā vṛṣabhā pṛthivyā́ḥ      párjanyavātā = vṛṣabhā } pṛthivyā́ḥ      M        ——◡——   ◡◡—   ◡——   (11)
b.     púrīṣāṇi jinvatam ápiyāni      púrīṣāṇi = jinvatam ápyāni      M        ◡——◡   —◡◡   ◡◡—◡   (11)
c.     sátyašrutaḥ kavayo yásya gīrbhír      sátyašrutaḥ = kavayaḥ yásya gīrbhíḥ      M        ——◡—   ◡◡—   —◡   ——   (11)
d.     jágata sthātar jágad ā́ kṛṇudhvam      jágataḥ sthātar = jágat ā́ } kṛṇudhvam      M        ◡◡—   ——   ◡◡   —   ◡——   (11)

Labels:M: genre M  
Aufrecht: párjanyavātā vṛṣabhā pṛthivyā́ḥ púrīṣāṇi jinvatam ápyāni
sátyašrutaḥ kavayo yásya gīrbhír jágata sthātar jágad ā́ kṛṇudhvam
Pada-Pāṭha: parjanyavātā | vṛṣabhā | pṛthivyāḥ | purīṣāṇi | jinvatam | apyāni | satya-šrutaḥ | kavayaḥ | yasya | gīḥ-bhiḥ | jagataḥ | sthātaḥ | jagat | ā | kṛṇudhvam
Van Nooten & Holland (2nd ed.): párjanyavātā vṛṣabhā pṛthivyā́=ḥ púrīṣāṇi jinvatam áp<i>yāni
sátyašrutaḥ kavayo yásya gīrbhír jágata sthātar jágad ā́ kṛṇudhvam [buggy OCR; check source]
Griffith: Bulls of the Earth, O Vata and Parjanya, stir up for us the regions of the water.
Hearers of truth, ye, Sages, World-Supporters, increase his living wealth whose songs delight you.
Geldner: Parjanya und Vata, ihr Bullen der Erde, belebet die Wasserquellen! Ihr die Wahrheit erhörenden Seher, du Wagenlenker der lebenden Welt, machet alles was lebt, dem geneigt, an dessen Loblied ihr Freude habt! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search