Rig-Veda 6.047.27

SaṃhitāSāša-PāṭhaLabels    Parse
a.     divás pṛthivyā́ḥ pári ója údbhṛtaṃ      diváḥ pṛthivyā́ḥ = pári ójaḥ údbhṛtam      P        ◡—   ◡——   ◡◡   —◡   —◡—   (12)
b.     vánaspátibhyaḥ pári ā́bhṛtaṃ sáhaḥ      vánaspátibhyaḥ = pári ā́bhṛtam sáhaḥ      P        ◡—◡——   ◡◡   —◡—   ◡—   (12)
c.     apā́m ojmā́nam pári góbhir ā́vṛtam      apā́m ojmā́nam = pári góbhiḥ ā́vṛtam      P        ◡—   ———   ◡◡   —◡   —◡—   (12)
d.     índrasya vájraṃ havíṣā ráthaṃ yaja      índrasya vájram = havíṣā } rátham yaja      P        ——◡   ——   ◡◡—   ◡—   ◡◡   (12)

Labels:P: popular  
Aufrecht: divás pṛthivyā́ḥ páry ója údbhṛtaṃ vánaspátibhyaḥ páry ā́bhṛtaṃ sáhaḥ
apā́m ojmā́nam pári góbhir ā́vṛtam índrasya vájraṃ havíṣā ráthaṃ yaja
Pada-Pāṭha: divaḥ | pṛthivyāḥ | pari | ojaḥ | ut-bhṛtam | vanaspati-bhyaḥ | pari | ābhṛtam | sahaḥ | apām | ojmānam | pari | gobhiḥ | āvṛtam | indrasya | vajram | haviṣā | ratham | yaja
Van Nooten & Holland (2nd ed.): divás pṛthivyā́=ḥ pár<i> ója údbhṛtaṃ vánaspátibhyaḥ pár<i> ā́=bhṛtaṃ sáhaḥ
apā́m ojmā́nam pári góbhir ā́vṛtam índrasya vájraṃ havíṣā ráthaṃ yaja [buggy OCR; check source]
Griffith: Honour with holy gifts the Car like Indra's bolt, the Car bound round with straps, the vigour of the floods.
Thou Bolt of Indra, Vanguard of the Maruts, close knit to Varuna and Child of Mitra,-
Geldner: Von Himmel und Erde ward die Kraft entnommen, von den Bäumen ist seine Stärke genommen. Die Wucht der Gewässer, die mit Rindsleder bezogen ist, des Indra Donnerkeil, den Wagen verehre mit Opfergabe! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search