Rig-Veda 6.047.26

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vánaspate vīḍúaňgo hí bhūyā́      vánaspate-_ = vīḍvàňgaḥ } hí bhūyā́ḥ      P        ◡—◡—   —◡——   ◡   ——   (11)
b.     asmátsakhā pratáraṇaḥ suvī́raḥ      asmátsakhā = pratáraṇaḥ } suvī́raḥ      P        ——◡—   ◡◡◡—   ◡——   (11)
c.     góbhiḥ sáṃnaddho asi vīḷáyasva      góbhiḥ sáṃnaddhaḥ = asi vīḷáyasva      P        ——   ——◡   ◡◡   —◡—◡   (11)
d.     āsthātā́ te jayatu jétuvāni      āsthātā́ te-_ = jayatu jétvāni      P        ———   —   ◡◡◡   —◡—◡   (11)

Labels:P: popular  
Aufrecht: vánaspate vīḍva |ňgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ
góbhiḥ sáṃnaddho asi vīḷáyasvāsthātā́ te jayatu jétvāni
Pada-Pāṭha: vanaspate | vīḷu-aňgaḥ | hi | bhūyāḥ | asmat-sakhā | pra-taraṇaḥ | su-vīraḥ | gobhiḥ | sam-naddhaḥ | asi | vīḷayasva | āsthātā | te | jayatu | jetvāni
Van Nooten & Holland (2nd ed.): vánaspate vīḍ<ú>aňgo hí bhūyā́=asmátsakhā pratáraṇaḥ suvī́=raḥ
góbhiḥ sáṃnaddho asi vīḷáyasv<a> āsthātā́=te jayatu jét<u>vāni [buggy OCR; check source]
Griffith: Show forth thy strength, compact with straps of leather, and let thy rider win all spoils of battle.
Its mighty strength was borrowed from the heaven and earth: its conquering force was brought from sovrans of the wood.
Geldner: So mögest du denn, o Baum, fest an Gliedern sein, unser Kamerad, der weiterhilft, ein guter Held. Du bist mit Rindsleder zusammengebunden; halte fest! Dein Wagenlenker soll die Beute ersiegen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search