Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | vánaspate vīḍúaňgo hí bhūyā́ | vánaspate-_ = vīḍvàňgaḥ } hí bhūyā́ḥ | P | ◡—◡— —◡—— ◡ —— | (11) |
b. | asmátsakhā pratáraṇaḥ suvī́raḥ | asmátsakhā = pratáraṇaḥ } suvī́raḥ | P | ——◡— ◡◡◡— ◡—— | (11) |
c. | góbhiḥ sáṃnaddho asi vīḷáyasva | góbhiḥ sáṃnaddhaḥ = asi vīḷáyasva | P | —— ——◡ ◡◡ —◡—◡ | (11) |
d. | āsthātā́ te jayatu jétuvāni | āsthātā́ te-_ = jayatu jétvāni | P | ——— — ◡◡◡ —◡—◡ | (11) |
Labels: | P: popular |
Aufrecht: | vánaspate vīḍva |ňgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ góbhiḥ sáṃnaddho asi vīḷáyasvāsthātā́ te jayatu jétvāni |
Pada-Pāṭha: | vanaspate | vīḷu-aňgaḥ | hi | bhūyāḥ | asmat-sakhā | pra-taraṇaḥ | su-vīraḥ | gobhiḥ | sam-naddhaḥ | asi | vīḷayasva | āsthātā | te | jayatu | jetvāni |
Van Nooten & Holland (2nd ed.): | vánaspate vīḍ<ú>aňgo hí bhūyā́=asmátsakhā pratáraṇaḥ suvī́=raḥ góbhiḥ sáṃnaddho asi vīḷáyasv<a> āsthātā́=te jayatu jét<u>vāni [buggy OCR; check source] |
Griffith: | Show forth thy strength, compact with straps of leather, and let thy rider win all spoils of battle. Its mighty strength was borrowed from the heaven and earth: its conquering force was brought from sovrans of the wood. |
Geldner: | So mögest du denn, o Baum, fest an Gliedern sein, unser Kamerad, der weiterhilft, ein guter Held. Du bist mit Rindsleder zusammengebunden; halte fest! Dein Wagenlenker soll die Beute ersiegen. [Google Translate] |
previous stanza | next stanza | back to results | new search