Rig-Veda 5.078.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bhītā́ya nā́dhamānāya      bhītā́ya nā́dhamānāya      PE        ——◡   —◡——◡   (8)
b.     ṛ́ṣaye saptávadhraye      ṛ́ṣaye?_ saptávadhraye?_      PE        ◡◡—   —◡—◡—   (8)
c.     māyā́bhir ašvinā yuváṃ      māyā́bhiḥ ašvinā yuvám      PE        ——◡   —◡—   ◡—   (8)
d.     vṛkṣáṃ sáṃ ca ví cācathaḥ      vṛkṣám sám ca ví ca acathaḥ      PE        ——   —   ◡   ◡   —◡—   (8)

Labels:E: epic anuṣṭubh   P: popular  
Aufrecht: bhītā́ya nā́dhamānāya ṛ́ṣaye saptávadhraye
māyā́bhir ašvinā yuváṃ vṛkṣáṃ sáṃ ca ví cācathaḥ
Pada-Pāṭha: bhītāya | nādhamānāya | ṛṣaye | sapta-vadhraye | māyābhiḥ | ašvinā | yuvam | vṛkṣam | sam | ca | vi | ca | acathaḥ
Van Nooten & Holland (2nd ed.): bhītā́ya nā́dhamānāya ṛ́ṣaye saptávadhraye
māyā́bhir ašvinā yuváṃ vṛkṣáṃ sáṃ ca ví cācathaḥ [buggy OCR; check source]
Griffith: For Saptavadhri, for the seer affrighted when he wept and wafled,
Ye, Asvins, with your magic powers rent up the tree and shattered it.
Geldner: Dem geängstigten, in Not befindlichen Rishi Saptavadhri klemmet ihr Asvin durch Zauberkünste den Baum auf und zu. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search