Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | samrā́jā ugrā́ vṛṣabhā́ divás pátī | samrā́jau ugrā́ = vṛṣabhā́ } diváḥ pátī+_ | M | ——◡ —— ◡◡— ◡— ◡— | (12) |
b. | pṛthivyā́ mitrā́váruṇā vícarṣanī | pṛthivyā́ḥ mitrā́ =váruṇā } vícarṣaṇī+_ | M | ◡—— ——◡◡— ◡—◡— | (12) |
c. | citrébhir abhráir úpa tiṣṭhatho rávaṃ | citrébhiḥ abhráiḥ = úpa tiṣṭhathaḥ rávam | M | ——◡ —— ◡◡ —◡— ◡— | (12) |
d. | dyā́ṃ varṣayatho ásurasya māyáyā | dyā́m varṣayathaḥ = ásurasya māyáyā | M | — —◡◡◡ ◡◡—◡ —◡— | (12) |
Labels: | M: genre M |
Aufrecht: | samrā́jā ugrā́ vṛṣabhā́ divás pátī pṛthivyā́ mitrā́váruṇā vícarṣaṇī citrébhir abhráir úpa tiṣṭhatho rávaṃ dyā́ṃ varṣayatho ásurasya māyáyā |
Pada-Pāṭha: | sam-rājau | ugrā | vṛṣabhā | divaḥ | patīiti | pṛthivyāḥ | mitrāvaruṇā | vicarṣaṇī itivi-carṣaṇī | citrebhiḥ | abhraiḥ | upa | tiṣṭhathaḥ | ravam | dyām | varṣayathaḥ | asurasya | māyayā |
Van Nooten & Holland (2nd ed.): | samrā́jā ugrā́ vṛṣabhā́ divás pátī pṛthivyā́ mitrā́váruṇā vícarṣanī citṛ́bhir abhráir úpa tiṣṭhatho rávaṃ dyā́ṃ varṣayatho ásurasya māyáyā [buggy OCR; check source] |
Griffith: | Imperial Kings, strong, Heroes, Lords of earth and heaven, Mitra and Varuna, ye ever active Ones, Ye wait on thunder with the many-tinted clouds, and by the Asura's magic power cause Heaven to rain. |
Geldner: | Allherrscher, gewaltige Bullen, Herren des Himmels und der Erde sind Mitra und Varuna, die Ausgezeichneten. Mit buntfarbigen Wolken stellt ihr euch auf den Schall ein. Ihr lasset den Himmel regnen durch die Zaubermacht des Asura. [Google Translate] |
previous stanza | next stanza | back to results | new search