Rig-Veda 5.062.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ádhārayatam pṛthivī́m utá dyā́m      ádhārayatam = pṛthivī́m } utá dyā́m      M        ◡—◡◡—   ◡◡—   ◡—   —   (11)
b.     mítrarājānā varuṇā máhobhiḥ      mítrarājānā = varuṇā } máhobhiḥ      M        —◡———   ◡◡—   ◡——   (11)
c.     vardháyatam óṣadhīḥ pínvataṃ gā́      vardháyatam = óṣadhīḥ pínvatam gā́ḥ      M        —◡◡◡   —◡—   —◡—   —   (11)
d.     áva vṛṣṭíṃ sṛjataṃ jīradānū      áva vṛṣṭím = sṛjatam jīradānū+_      M        ◡◡   ——   ◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: ádhārayatam pṛthivī́m utá dyā́m mítrarājānā varuṇā máhobhiḥ
vardháyatam óṣadhīḥ pínvataṃ gā́ áva vṛṣṭíṃ sṛjataṃ jīradānū
Pada-Pāṭha: adhārayatam | pṛthivīm | uta | dyām | mitra-rājānā | varuṇā | mahaḥ-bhiḥ | vardhayatam | oṣadhīḥ | pinvatam | gāḥ | ava | vṛṣṭim | sṛjatam | jīradānūitijīra-dānū
Van Nooten & Holland (2nd ed.): ádhārayatam pṛthivī́m utá dyā́m mítrarājānā varuṇā máhobhiḥ
vardháyatam óṣadhīḥ pínvataṃ gā́ áva vṛṣṭíṃ sṛjataṃ jīradānū [buggy OCR; check source]
Griffith: O Mitra-Varuna, ye by your greatness, both Kings, have firmly stablished earth and heaven,
Ye caused the cows to stream, the plants to flourish, and, scattering swift drops, sent down the rain-flood.
Geldner: Ihr festigt Himmel und Erde, Mitra und Varuna, ihr Könige, durch eure Herrlichkeit. Mehret die Kräuter, machet die Kühe strotzend, giesset den Regen herab, ihr Rausch spendende! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search