Rig-Veda 5.062.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tát sú vām mitrāvaruṇā mahitvám      tát sú vām mitrā =varuṇā } mahitvám      M        —   ◡   —   ——◡◡—   ◡——   (11)
b.     īrmā́ tasthúṣīr áhabhir duduhre      īrmā́ tasthúṣīḥ = áhabhiḥ } duduhre?_      M        ——   —◡—   ◡◡—   ◡——   (11)
c.     víšvāḥ pinvathaḥ svásarasya dhénā      víšvāḥ pinvathaḥ = svásarasya dhénāḥ      M        ——   —◡—   ◡◡—◡   ——   (11)
d.     ánu vām ékaḥ pavír ā́ vavarta      ánu vām ékaḥ = pavíḥ ā́ } vavarta      M        ◡◡   —   ——   ◡◡   —   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: tát sú vām mitrāvaruṇā mahitvám īrmā́ tasthúṣīr áhabhir duduhre
víšvāḥ pinvathaḥ svásarasya dhénā ánu vām ékaḥ pavír ā́ vavarta
Pada-Pāṭha: tat | su | vām | mitrāvaruṇā | mahi-tvam | īrmā | tasthuṣīḥ | aha-bhiḥ | duduhre | višvāḥ | pinvathaḥ | svasarasya | dhenāḥ | anu | vām | ekaḥ | paviḥ | ā | vavatar
Van Nooten & Holland (2nd ed.): tát sú vām mitrāvaruṇā mahitvám īrmā́ tasthúṣīr áhabhir duduhre
víšvāḥ pinvathaḥ svásarasya dhénā ánu vām ékaḥ pavír ā́ vavarta [buggy OCR; check source]
Griffith: This, Mitra-Varuna, is your special greatness: floods that stood there they with the days attracted.
Ye cause to flow all voices of the cowpen: your single chariotfelly hath rolled hither.
Geldner: Das ist fein eure Macht, Mitra und Varuna: Still haltend haben sie alle Tage Milch gegeben. Ihr machet alle Milchbrüste von der Frühweide strotzend. Nach eurem Willen rollt die eine Radschiene herbei. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search