Rig-Veda 5.060.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     agníš ca yán maruto višvavedaso      agníḥ ca yát = marutaḥ višvavedasaḥ      M        ——   ◡   —   ◡◡—   —◡—◡—   (12)
b.     divó váhadhva úttarād ádhi ṣṇúbhiḥ      diváḥ váhadhve?_ = úttarāt } ádhi snúbhiḥ      M        ◡—   ◡—◡   —◡—   ◡—   ◡—   (12)
c.     té mandasānā́ dhúnayo rišādaso      té?_ mandasānā́ḥ = dhúnayaḥ } rišādasaḥ      M        —   —◡——   ◡◡—   ◡—◡—   (12)
d.     vāmáṃ dhatta yájamānāya sunvaté      vāmám dhatta = yájamānāya sunvaté-_      M        ——   —◡   ◡◡——◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: agníš ca yán maruto višvavedaso divó váhadhva úttarād ádhi ṣṇúbhiḥ
té mandasānā́ dhúnayo rišādaso vāmáṃ dhatta yájamānāya sunvaté
Pada-Pāṭha: agniḥ | ca | yat | marutaḥ | višva-vedasaḥ | divaḥ | vahadhve | ut-tarāt | adhi | snu-bhiḥ | te | mandasānāḥ | dhunayaḥ | rišādasaḥ | vāmam | dhatta | yajamānāya | sunvate
Van Nooten & Holland (2nd ed.): agníš ca yán maruto višvavedaso divó váhadhva úttarād ádhi ṣṇúbhiḥ
té mandasānā́=dhúnayo ṛṣādaso vāmáṃ dhatta yájamānāya sunvaté [buggy OCR; check source]
Griffith: O Maruts, Lords of all, when Agni and when ye drive downward from sublimest heaven along the heights,
Shakers of all, rejoicing, slayers of the foe, give riches to the Soma-pressing worshipper.
Geldner: Wenn Agni und ihr allwissenden Marut vom oberen Himmel über die Höhen fahret, so bringet, lustig, tosend, ihr überlegenen, dem Opfernden, dem Somapressenden Gut! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search