Rig-Veda 5.060.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ágne marúdbhiḥ šubháyadbhir ṛ́kvabhiḥ      ágne-_ marúdbhiḥ = šubháyadbhiḥ ṛ́kvabhiḥ      M        ——   ◡——   ◡◡—◡   —◡—   (12)
b.     sómam piba mandasānó gaṇašríbhiḥ      sómam piba = mandasānáḥ } gaṇašríbhiḥ      M        ——   ◡◡   —◡——   ◡—◡—   (12)
c.     pavākébhir višvaminvébhir āyúbhir      pāvakébhiḥ = višvaminvébhiḥ āyúbhiḥ      M        ◡———   —◡——◡   —◡—   (12)
d.     váišvānara pradívā ketúnā sajū́ḥ      váišvānara = pradívā ketúnā sajū́ḥ      M        ——◡—   ◡◡—   —◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: ágne marúdbhiḥ šubháyadbhir ṛ́kvabhiḥ sómam piba mandasānó gaṇašríbhiḥ
pāvakébhir višvaminvébhir āyúbhir váišvānara pradívā ketúnā sajū́ḥ
Pada-Pāṭha: agne | marut-bhiḥ | šubhayat-bhiḥ | ṛkva-bhiḥ | somam | piba | mandasānaḥ | gaṇašri-bhiḥ | pāvakebhiḥ | višvam-invebhiḥ | āyu-bhiḥ | vaišvānara | pra-divā | ketunā | sa-jūḥ
Van Nooten & Holland (2nd ed.): ágne maṛ́dbhiḥ šubháyadbhir ṛ́kvabhiḥ sómam piba mandasānó gaṇašríbhiḥ
p<a>v<ā>kébhir višvaminvébhir āyúbhir váišvānara pradívā ketúnā sajū́=ḥ [buggy OCR; check source]
Griffith: O Agni, with the Maruts as they gleam and sing, gathered in troop, rejoicing drink the Soma juice;
With these the living ones who cleanse and further all, joined with thy banner, O Vaisvanara, from of old.
Geldner: Agni! Trink lustig Soma mit den prunkenden lobsingenden Marut, der auserlesenen Schar, mit den läuternden, allbewegenden, langlebigen, o Vaisvanara, im Verein mit deinem langdauernden Lichtschein! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search