Rig-Veda 5.059.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     váyo ná yé šráyaṇīḥ paptúr ójasā      váyaḥ ná+_ yé?_ = šréṇīḥ paptúḥ ójasā      M        ◡—   ◡   —   ◡◡—   —◡   —◡—   (12)
b.     ántān divó bṛhatáḥ sā́nunas pári      ántān diváḥ = bṛhatáḥ sā́nunaḥ pári      M        ——   ◡—   ◡◡—   —◡—   ◡◡   (12)
c.     ášvāsa eṣām ubháye yáthā vidúḥ      ášvāsaḥ eṣām = ubháye-_ } yáthā vidúḥ      M        ——◡   ——   ◡◡—   ◡—   ◡—   (12)
d.     prá párvatasya nabhanū́m̆r acucyavuḥ      prá párvatasya = nabhanū́n } acucyavuḥ      M        ◡   —◡—◡   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: váyo ná yé šréṇīḥ paptúr ójasā́ntān divó bṛhatáḥ sā́nunas pári
ášvāsa eṣām ubháye yáthā vidúḥ prá párvatasya nabhanū́m̆r acucyavuḥ
Pada-Pāṭha: vayaḥ | na | ye | šreṇīḥ | paptuḥ | ojasā | antān | divaḥ | bṛhataḥ | sānunaḥ | pari | ašvāsaḥ | eṣām | ubhaye | yathā | viduḥ | pra | parvatasya | nabhanūn | acucyavuḥ
Van Nooten & Holland (2nd ed.): váyo ná yé šr<á><y><a>ṇīḥ paptúr ójasā <á>ntān divó bṛhatáḥ sā́=nunas pári
ášvāsa eṣām ubháye yáthā vidúḥ prá párvatasya nabhanū́m̆r acucyavuḥ [buggy OCR; check source]
Griffith: Like birds of air they flew with might in lengthened lines from heaven's high ridges to the borders of the sky.
The steeds who carry them, as Gods and mortals know, have caused the waters of the mounuains to desGend.
Geldner: Die wie Vogelketten ungestüm flogen von dem hohen Himmelsrücken bis zu den Grenzen des Himmels; ihre Rosse haben, wie beide Teile wissen, die Wildwasser des Berges hervorsprudeln lassen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search