Rig-Veda 5.046.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     indrāgnī́ mitrā́váruṇā́ditiṃ súvaḥ      indrāgnī́+_ mitrā́ =váruṇā áditim svàr      M        ———   ——◡◡—◡—   ◡—   (12)
b.     pṛthivī́ṃ dyā́m marútaḥ párvatām̆ apáḥ      pṛthivī́m dyā́m = marútaḥ párvatān apáḥ      M        ◡◡—   —   ◡◡—   —◡—   ◡—   (12)
c.     huvé víṣṇum pūṣáṇam bráhmaṇas pátim      huvé-_ víṣṇum = pūṣáṇam bráhmaṇaḥ pátim      M        ◡—   ——   —◡—   —◡—   ◡—   (12)
d.     bhágaṃ nú šáṃsaṃ savitā́ram ūtáye      bhágam nú šáṃsam = savitā́ram ūtáye-_      M        ◡—   ◡   ——   ◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: indrāgnī́ mitrā́váruṇā́ditiṃ sva |ḥ pṛthivī́ṃ dyā́m marútaḥ párvatām̆ apáḥ
huvé víṣṇum pūṣáṇam bráhmaṇas pátim bhágaṃ nú šáṃsaṃ savitā́ram ūtáye
Pada-Pāṭha: indrāgnī iti | mitrāvaruṇā | aditim | svar iti svaḥ | pṛthivīm | dyām | marutaḥ | parvatān | apaḥ | huve | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | bhagam | nu | šaṃsam | sav itāram | ūtaye
Van Nooten & Holland (2nd ed.): indrāgnī́=mitrā́=váruṇā́ditiṃ s<ú>vaḥ pṛthivī́=ṃ dyā́=m maṛ́taḥ párvatām̆ apáḥ
huvé víṣṇum pūṣáṇam bráhmaṇas pátim bhágaṃ nú šáṃsaṃ savitā́ram ūtáye [buggy OCR; check source]
Griffith: Indra and Agni, Mitra, Varuna, Aditi, the Waters, Mountains, Maruts, Sky, and Earth and Heaven,
Visnu I call, Pusan, and Brahmanaspati, and Bhaga, Samsa, Savitar that they may help.
Geldner: Indra und Agni, Mitra und Varuna, die Aditi, die Sonne, Erde, Himmel, die Marut, die Berge, die Gewässer rufe ich jetzt an, den Vishnu, Pusan, Brahmanaspati, Bhaga, Samsa, Savitri zur Gnade. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search