Rig-Veda 5.042.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dámūnaso apáso yé suhástā      dámūnasaḥ = apásaḥ yé?_ } suhástāḥ      M        ◡—◡◡   ◡◡—   —   ◡——   (11)
b.     vṛ́ṣṇaḥ pátnīr nadíyo vibhvataṣṭā́ḥ      vṛ́ṣṇaḥ pátnīḥ = nadyàḥ vibhvataṣṭā́ḥ      M        ——   ——   ◡◡—   —◡——   (11)
c.     sárasvatī bṛhaddivótá rākā́      sárasvatī-_ = bṛhaddivā́ utá rākā́      M        ◡—◡—   ◡—◡—◡   ——   (11)
d.     dašasyántīr varivasyantu šubhrā́ḥ      dašasyántīḥ = varivasyantu šubhrā́ḥ      M        ◡———   ◡◡——◡   ——   (11)

Labels:M: genre M  
Aufrecht: dámūnaso apáso yé suhástā vṛ́ṣṇaḥ pátnīr nadyo | vibhvataṣṭā́ḥ
sárasvatī bṛhaddivótá rākā́ dašasyántīr varivasyantu šubhrā́ḥ
Pada-Pāṭha: damūnasaḥ | apasaḥ | ye | su-hastāḥ | vṛṣṇaḥ | patnīḥ | nadyaḥ | vibhva-taṣṭāḥ | sarasvatī | bṛhat-divā | uta | rākā | dašasyantīḥ | varivasyantu | šubhrāḥ
Van Nooten & Holland (2nd ed.): dámūnaso apáso yé suhástā vṛ́ṣṇaḥ pátnīr nad<í>yo vibhvataṣṭā́ḥ
sárasvatī bṛhaddivótá rākā́ dašasyántīr varivasyantu šubhrā́ḥ [buggy OCR; check source]
Griffith: May the House-friends, the cunning-handed Artists, may the Steer's Wives, the streams carved out by Vibhvan,
And may the fair Ones honour and befriend us, Sarasvati, Brhaddiva, and Raka.
Geldner: Die Hausherren, die Künstler mit geschickter Hand, die von Vibhvan gebildeten Flüsse, die Gattinnen des Bullen, Sarasvat? und Raka vom hohen Himmel, die schmucken, sollen sich gefällig zeigen und uns fördern. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search