Rig-Veda 5.011.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ásammṛṣṭo jāyase mātaróḥ šúcir      ásammṛṣṭaḥ = jāyase-_ mātróḥ šúciḥ      M        ◡———   —◡—   —◡—   ◡—   (12)
b.     mandráḥ kavír úd atiṣṭho vivásvataḥ      mandráḥ kavíḥ = út atiṣṭhaḥ } vivásvataḥ      M        ——   ◡◡   ◡   ◡——   ◡—◡—   (12)
c.     ghṛténa tvāvardhayann agna āhuta      ghṛténa tvā avardhayan agne-_ āhuta      M        ◡——   ——◡—   —◡   —◡◡   (12)
d.     dhūmás te ketúr abhavad diví šritáḥ      dhūmáḥ te-_ ketúḥ = abhavat } diví šritáḥ      M        ——   —   —◡   ◡◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: ásammṛṣṭo jāyase mātróḥ šúcir mandráḥ kavír úd atiṣṭho vivásvataḥ
ghṛténa tvāvardhayann agna āhuta dhūmás te ketúr abhavad diví šritáḥ
Pada-Pāṭha: asam-mṛṣṭaḥ | jāyase | mātroḥ | šuciḥ | mandraḥ | kaviḥ | ut | atiṣṭhaḥ | vivasvataḥ | ghṛtena | tvā | avardhayan | agne | āhuta | dhūmaḥ | te | ketuḥ | abhavat | divi | šṛitaḥ
Van Nooten & Holland (2nd ed.): ásammṛṣṭo jāyase māt<a>róḥ šúcir mandráḥ kavír úd atiṣṭho vivásvataḥ
ghṛténa tvāvardhayann agna āhuta dhūmás te ketúr abhavad diví šritáḥ [buggy OCR; check source]
Griffith: Pure, unadorned, from thy two Mothers art thou born: thou camest fromVivasvan as a charming Sage.
With oil they strengthened thee, O Agni, worshipped God: thy banner was the smoke that mounted to the sky.
Geldner: Obwohl nicht gesäubert wirst du von den Müttern doch rein geboren; als der wohlredende Seher des Vivasvat erstandest du. Mit Schmalz zogen sie dich gross, du mit Schmalz begossener Agni. Dein Rauch ward das Banner, das sich gen Himmel reckt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search