Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | rāyā́ vayáṃ sasavā́ṃso madema | rāyā́ vayám = sasavā́ṃsaḥ } madema | M | —— ◡— ◡◡—— ◡—◡ | (11) |
b. | havyéna devā́ yávasena gā́vaḥ | havyéna devā́ḥ = yávasena gā́vaḥ | M | ——◡ —— ◡◡—◡ —— | (11) |
c. | tā́ṃ dhenúm indrāvaruṇā yuváṃ no | tā́m dhenúm indrā =varuṇā } yuvám naḥ | M | — —◡ ——◡◡— ◡— — | (11) |
d. | višvā́hā dhattam ánapasphurantīm | višvā́hā dhattam = ánapasphurantīm | M | ——— —◡ ◡◡—◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | rāyā́ vayáṃ sasavā́ṃso madema havyéna devā́ yávasena gā́vaḥ tā́ṃ dhenúm indrāvaruṇā yuváṃ no višvā́hā dhattam ánapasphurantīm |
Pada-Pāṭha: | rāyāḥ | vayam | sasa-vāṃsaḥ | madema | havyena | devāḥ | yavasena | gāvaḥ | tām | dhenum | indrāvaruṇā | yuvam | naḥ | višvāhā | dhattam | anapa-sphurantīm |
Van Nooten & Holland (2nd ed.): | rāyā́ vayáṃ sasavā́ṃso madema havyéna devā́ yávasena gā́vaḥ tā́ṃ dhenúm indrāvaruṇā yuváṃ no višvā́hā dhattam ánapasphurantīm [buggy OCR; check source] |
Griffith: | May we, possessing much, delight in riches, Gods in oblations and the kine in pasture; And that Milch-cow who ahrinks not from the milking, O Indra-Varuna, give to us daily. |
Geldner: | Wir wollen belohnt in Reichtum schwelgen, die Götter im Opfer, die Rinder auf der Weide. Gebet ihr, Indra und Varuna, uns allezeit diese Milchkuh, die beim Melken nicht ausschlägt. [Google Translate] |
previous stanza | next stanza | back to results | new search