Rig-Veda 4.042.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     purukútsānī hí vaām ádāšad      purukútsānī?_ = hí vām } ádāšat      M        ◡◡———   ◡   ◡—   ◡——   (11)
b.     dhavyébhir indrāvaruṇā námobhiḥ      havyébhiḥ indrā =varuṇā } námobhiḥ      M        ——◡   ——◡◡—   ◡——   (11)
c.     áthā rā́jānaṃ trasádasyum asyā      áthā+ rā́jānam = trasádasyum asyāḥ      M        ◡—   ———   ◡◡—◡   ——   (11)
d.     vṛtraháṇaṃ dadathur ardhadevám      vṛtraháṇam = dadathuḥ ardhadevám      M        —◡◡—   ◡◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: purukútsānī hí vām ádāšad dhavyébhir indrāvaruṇā námobhiḥ
áthā rā́jānaṃ trasádasyum asyā vṛtraháṇaṃ dadathur ardhadevám
Pada-Pāṭha: puru-kutsānī | hi | vām | adāšat | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ | atha | rājānam | trasadasyum | asyāḥ | vṛtra-hanam | dadathuḥ | ardha-devam
Van Nooten & Holland (2nd ed.): purukútsānī hí vaām ádāšad dhavyébhir indrāvaruṇā námobhiḥ
áthā rā́jānaṃ trasádasyum asyā vṛtraháṇaṃ dadathur ardhadevám [buggy OCR; check source]
Griffith: The spouse of Purukutsa gave oblations to you, O Indra-Varuna, with homage.
Then unto her ye gave King Trasadasyu, the demi-god, the slayer of the foeman.
Geldner: Denn die Frau des Purukutsa wartete euch, Indra und Varuna, mit Opfern und Verneigungen auf. Ihr gabet ihr darauf den König Trasadasyu, den Vritratöter, den Halbgott. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search