Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | imā́ índraṃ váruṇam me manīṣā́ | imā́ḥ índram = váruṇam me-_ } manīṣā́ḥ | M | ◡◡ —— ◡◡— — ◡—— | (11) |
b. | ágmann úpa dráviṇam icchámānāḥ | ágman úpa = dráviṇam icchámānāḥ | M | —— ◡— ◡◡◡ —◡—— | (11) |
c. | úpem asthur joṣṭā́ra iva vásvo | úpa īm asthuḥ = joṣṭā́raḥ iva vásvaḥ | M | ◡— —— ——◡ ◡◡ —— | (11) |
d. | raghvī́r iva šrávaso bhíkṣamāṇāḥ | raghvī́ḥ iva = šrávasaḥ bhíkṣamāṇāḥ | M | —— ◡— ◡◡— —◡—— | (11) |
Labels: | M: genre M |
Aufrecht: | imā́ índraṃ váruṇam me manīṣā́ ágmann úpa dráviṇam ichámānāḥ úpem asthur joṣṭā́ra iva vásvo raghvī́r iva šrávaso bhíkṣamāṇāḥ |
Pada-Pāṭha: | imāḥ | indram | varuṇam | me | manīṣāḥ | agman | upa | draviṇam | icchamānāḥ | upa | īm | asthuḥ | joṣṭāraḥ-iva | vasvaḥ | raghvīḥ-iva | šravasaḥ | bhikṣamāṇāḥ |
Van Nooten & Holland (2nd ed.): | imā́=índraṃ váruṇam me manīṣā́ ágmann úpa dráviṇam ichámānāḥ úpem asthur joṣṭā́ra iva vásvo raghvī́r iva šrávaso bhíkṣamāṇāḥ [buggy OCR; check source] |
Griffith: | To Indra and to Varuna, desirous of gaining wealth have these my thoughts proceeded. They have come nigh to you as treasurelovers, like mares, fleet-footed, eager for the glory. |
Geldner: | Diese meine Dichtungen sind zu Indra und Varuna, Reichtum begehrend, gekommen. Sie sind ihnen wie Freunde genaht, um Gut bittend wie die Rennstuten um Ruhm. [Google Translate] |
previous stanza | next stanza | back to results | new search