Rig-Veda 4.041.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imā́ índraṃ váruṇam me manīṣā́      imā́ḥ índram = váruṇam me-_ } manīṣā́ḥ      M        ◡◡   ——   ◡◡—   —   ◡——   (11)
b.     ágmann úpa dráviṇam icchámānāḥ      ágman úpa = dráviṇam icchámānāḥ      M        ——   ◡—   ◡◡◡   —◡——   (11)
c.     úpem asthur joṣṭā́ra iva vásvo      úpa īm asthuḥ = joṣṭā́raḥ iva vásvaḥ      M        ◡—   ——   ——◡   ◡◡   ——   (11)
d.     raghvī́r iva šrávaso bhíkṣamāṇāḥ      raghvī́ḥ iva = šrávasaḥ bhíkṣamāṇāḥ      M        ——   ◡—   ◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: imā́ índraṃ váruṇam me manīṣā́ ágmann úpa dráviṇam ichámānāḥ
úpem asthur joṣṭā́ra iva vásvo raghvī́r iva šrávaso bhíkṣamāṇāḥ
Pada-Pāṭha: imāḥ | indram | varuṇam | me | manīṣāḥ | agman | upa | draviṇam | icchamānāḥ | upa | īm | asthuḥ | joṣṭāraḥ-iva | vasvaḥ | raghvīḥ-iva | šravasaḥ | bhikṣamāṇāḥ
Van Nooten & Holland (2nd ed.): imā́=índraṃ váruṇam me manīṣā́ ágmann úpa dráviṇam ichámānāḥ
úpem asthur joṣṭā́ra iva vásvo raghvī́r iva šrávaso bhíkṣamāṇāḥ [buggy OCR; check source]
Griffith: To Indra and to Varuna, desirous of gaining wealth have these my thoughts proceeded.
They have come nigh to you as treasurelovers, like mares, fleet-footed, eager for the glory.
Geldner: Diese meine Dichtungen sind zu Indra und Varuna, Reichtum begehrend, gekommen. Sie sind ihnen wie Freunde genaht, um Gut bittend wie die Rennstuten um Ruhm. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search