Rig-Veda 3.062.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asmé tád indrāvaruṇā vásu ṣyād      asmé?_ tát indrā =varuṇā } vásu syāt      M        ——   ◡   ——◡◡—   ◡—   —   (11)
b.     asmé rayír marutaḥ sárvavīraḥ      asmé?_ rayíḥ = marutaḥ sárvavīraḥ      M        ——   ◡—   ◡◡—   —◡——   (11)
c.     asmā́n várūtrīḥ šaraṇáir avantu      asmā́n várūtrīḥ = šaraṇáiḥ } avantu      M        ——   ◡——   ◡◡—   ◡—◡   (11)
d.     asmā́n hótrā bhā́ratī dákṣiṇābhiḥ      asmā́n hótrā = bhā́ratī-_ dákṣiṇābhiḥ      M        ——   ——   —◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: asmé tád indrāvaruṇā vásu ṣyād asmé rayír marutaḥ sárvavīraḥ
asmā́n várūtrīḥ šaraṇáir avantv asmā́n hótrā bhā́ratī dákṣiṇābhiḥ
Pada-Pāṭha: asme iti | tat | indrāvaruṇā | vasu | syāt | asme iti | rayiḥ | marutaḥ | sarva-vīraḥ | asmān | varūtrīḥ | šaraṇaiḥ | avantu | asmān | hotrā | bhāratī | dakṣiṇābhiḥ
Van Nooten & Holland (2nd ed.): asmé tád indrāvaruṇā vásu ṣyād asmé rayír marutaḥ sárvavīraḥ
asmā́=n várūtrīḥ šaraṇáir avant<u> asmā́=n hótrā bhā́=ratī dákṣiṇābhiḥ [buggy OCR; check source]
Griffith: O Indra-Varuna, ours be this treasure ours be wealth, Maruts, with full store of heroes.
Geldner: Uns soll das Gut gehören, Indra und Varuna, uns ein Schatz von lauter Söhnen, ihr Marut. Uns sollen die Schützerinnen mit ihrem Schutz den Vorzug geben, uns Hotra, Bharati mit ihren Ehrengaben! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search