Rig-Veda 3.054.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índro víšvair vīríyaiḥ pátyamāna      índraḥ víšvaiḥ = vīryaī̀ḥ pátyamānaḥ      M        ——   ——   —◡—   —◡—◡   (11)
b.     ubhé ā́ paprau ródasī mahitvā́      ubhé+_ ā́ paprau = ródasī+_ } mahitvā́      M        ◡◡   —   ——   —◡—   ◡——   (11)
c.     puraṃdaró vṛtrahā́ dhṛṣṇúṣeṇaḥ      puraṃdaráḥ = vṛtrahā́ dhṛṣṇúṣeṇaḥ      M        ◡—◡—   —◡—   —◡——   (11)
d.     saṃgṛ́bhyā na ā́ bharā bhū́ri pašváḥ      saṃgṛ́bhyā+ naḥ = ā́ bharā+ bhū́ri pašváḥ      M        ———   ◡   —   ◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: índro víšvair vīrya .i |ḥ pátyamāna ubhé ā́ paprau ródasī mahitvā́
puraṃdaró vṛtrahā́ dhṛṣṇúṣeṇaḥ saṃgṛ́bhyā na ā́ bharā bhū́ri pašváḥ
Pada-Pāṭha: indraḥ | višvaiḥ | vīryaiḥ | patyamānaḥ | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | puram-daraḥ | vṛtra-hā | dhṛṣṇu-seṇaḥ | sam-gṛbhya | naḥ | ā | bhara | bhūri | pašvaḥ
Van Nooten & Holland (2nd ed.): índro víšvair vīr<í>yaiḥ pátyamāna ubhé ā́=paprau ródasī mahitvā́=
puraṃdaró vṛtrahā́ dhṛṣṇúṣeṇaḥ saṃgṛ́bhyā na ā́ bharā bhū́ri pašváḥ [buggy OCR; check source]
Griffith: Indra, who rules through all his powers heroic, hath with his majesty filled earth and heaven.
Lord of brave hosts, Fort-crusher, Vrtra-slayer, gather thou up and bring us store of cattle.
Geldner: Indra, der über alle Manneskräfte gebeut, hat die beiden Welthälften mit seiner Grösse ausgefüllt, der Burgenzerstörer, der Vritratöter mit kühner Heerschar. Bring du uns zusammenraffend viel des Viehs her! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search