Rig-Veda 3.034.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     índraḥ suvarṣā́ janáyann áhāni      índraḥ svarṣā́ḥ = janáyan } áhāni      M        ——   ◡——   ◡◡—   ◡—◡   (11)
b.     jigā́yošígbhiḥ pṛ́tanā abhiṣṭíḥ      jigā́ya ušígbhiḥ = pṛ́tanāḥ } abhiṣṭíḥ      M        ◡————   ◡◡◡   ◡——   (11)
c.     prā́rocayan mánave ketúm áhnām      prá arocayat = mánave-_ ketúm áhnām      M        ——◡—   ◡◡—   —◡   ——   (11)
d.     ávindaj jyótir bṛhaté ráṇāya      ávindat jyótiḥ = bṛhaté-_ } ráṇāya      M        ◡——   ——   ◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: índraḥ svarṣā́ janáyann áhāni jigā́yošígbhiḥ pṛ́tanā abhiṣṭíḥ
prā́rocayan mánave ketúm áhnām ávindaj jyótir bṛhaté ráṇāya
Pada-Pāṭha: indraḥ | svaḥ-sā | janayan | ahāni | jigāya | ušik-bhiḥ | pṛtanāḥ | abhiṣṭiḥ | pra | arocayat | manave | ketum | ahnām | avindat | jyotiḥ | bṛhate | raṇāya
Van Nooten & Holland (2nd ed.): índraḥ s<u>varṣā́ janáyann áhāni jigā́=yošígbhiḥ pṛ́tanā abhiṣṭíḥ
prā́rocayan mánave ketúm áhnām ávindaj jyótir bṛhaté ráṇāya [buggy OCR; check source]
Griffith: Indra, light-winner, days' Creator, conquered, victorious, hostile bands with those who loved him.
For man the days' bright ensign he illumined, and found the light for his joy and gladness.
Geldner: [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search