Rig-Veda 3.006.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     íḷām agne purudáṃsaṃ saníṃ góḥ      íḷām agne-_ = purudáṃsam } saním góḥ      MR        ◡—   ——   ◡◡——   ◡—   —   (11)
b.     šašvattamáṃ hávamānāya sādha      šašvattamám = hávamānāya sādha      MR        ——◡—   ◡◡——◡   —◡   (11)
c.     siyā́n naḥ sūnús tánayo vijā́vā      syā́t naḥ sūnúḥ = tánayaḥ } vijā́vā      MR        ◡—   —   ——   ◡◡—   ◡——   (11)
d.     ágne sā́ te sumatír bhūtu asmé      ágne-_ sā́ te-_ = sumatíḥ bhūtu asmé?_      MR        ——   —   —   ◡◡—   —◡   ——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: íḷām agne purudáṃsaṃ saníṃ góḥ šašvattamáṃ hávamānāya sādha
syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé
Pada-Pāṭha: iḷām | agne | puru-daṃsam | sanim | goḥ | šašvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti
Van Nooten & Holland (2nd ed.): íḷām agne purudáṃsaṃ saníṃ góḥ šašvattamáṃ hávamānāya sādha
s<i>yā́n naḥ sūnús tánayo vijā́=vā <á>gne sā́=te sumatír bhūt<u> asmé [buggy OCR; check source]
Griffith: As holy food, Agni, to thine invoker give wealth in cattle, lasting, rich in marvels.
To us be born a son and spreading offspring. Agni, be this thy gracious will to usward.
Geldner: [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search