Rig-Veda 3.006.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá hótā yásya ródasī cid urvī́      sá hótā yásya = ródasī+_ } cit urvī́+_      M        ◡   ——   —◡   —◡—   ◡   ——   (11)
b.     yajñáṃ-yajñam abhí vṛdhé gṛṇītáḥ      yajñáṃ-yajñam = abhí vṛdhé-_ } gṛṇītáḥ      M        ———◡   ◡◡   ◡—   ◡——   (11)
c.     prā́cī adhvaréva tasthatuḥ suméke      prā́cī+_ adhvarā́ iva tasthatuḥ suméke+_      M        —◡   —◡—◡   —◡—   ◡——   (12)
d.     ṛtā́varī ṛtájātasya satyé      ṛtā́varī+_ = ṛtájātasya satyé+_      M        ◡—◡◡   ◡◡——◡   ——   (11)

Labels:M: genre M  
Aufrecht: sá hótā yásya ródasī cid urvī́ yajñáṃ yajñam abhí vṛdhé gṛṇītáḥ
prā́cī adhvaréva tasthatuḥ suméke ṛtā́varī ṛtájātasya satyé
Pada-Pāṭha: saḥ | hotā | yasya | rodasī iti | cit | urvī iti | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ | prācī iti | adhvarāiva | tasthatuḥ | sumeke itisu-meke | ṛtavarī ity ṛta-varī | ṛta-jātasya | satye iti
Van Nooten & Holland (2nd ed.): sá hótā yásya ródasī cid urvī́ yajñáṃ-yajñam abhí vṛdhé gṛṇītáḥ
prā́cī adhvaṛ́va tasthatuḥ suméke ṛtā́varī ṛtájātasya satyé [buggy OCR; check source]
Griffith: He is the Priest at whose repeated worship even wide Heaven and Earth sing out for increase.
They fair and true and holy coming forward stand at his sacrifice who springs from Order.
Geldner: Er ist der Hotri, dessen Opfer auch die beiden weiten Welten immer wieder zustimmen, dass es gedeihlich werde. Beide stehen bereit da wie das Opfer, ihren Platz behauptend, die rechtzeitigen, wahrhaftigen Mütter des zu rechter Zeit geborenen Agni. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search