Rig-Veda 3.003.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     višpátiṃ yahvám átithiṃ náraḥ sádā      višpátim yahvám = átithim } náraḥ sádā      M        —◡—   —◡   ◡◡—   ◡—   ◡—   (12)
b.     yantā́raṃ dhīnā́m ušíjaṃ ca vāghátām      yantā́ram dhīnā́m = ušíjam } ca vāghátām      M        ———   ——   ◡◡—   ◡   —◡—   (12)
c.     adhvarā́ṇāṃ cétanaṃ jātávedasam      adhvarā́ṇām = cétanam jātávedasam      M        —◡——   —◡—   —◡—◡—   (12)
d.     prá šaṃsanti námasā jūtíbhir vṛdhé      prá šaṃsanti = námasā jūtíbhiḥ vṛdhé-_      M        ◡   ——◡   ◡◡—   —◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: višpátiṃ yahvám átithiṃ náraḥ sádā yantā́raṃ dhīnā́m ušíjaṃ ca vāghátām
adhvarā́ṇāṃ cétanaṃ jātávedasam prá šaṃsanti námasā jūtíbhir vṛdhé
Pada-Pāṭha: višpatim | yahvam | atithim | naraḥ | sadā | yantāram | dhīnām | ušijam | ca | vāghatām | adhvarāṇām | cetanam | jāta-vedasam | pra | šaṃsanti | namasā | jūti-bhiḥ | vṛdhe
Van Nooten & Holland (2nd ed.): višpátiṃ yahvám átithiṃ náraḥ sádā yantā́raṃ dhīnā́m ušíjaṃ ca vāghátām
adhvarā́ṇāṃ cétanaṃ jātávedasam prá šaṃsanti námasā jūtíbhir vṛdhé [buggy OCR; check source]
Griffith: The Mighty One, Lord of the people and their guest, the leader of their thoughts, devoted Friend of priests,
Our solemn rites' announcer, Jatavedas, men with worship ever praise, with urgings for their weal.
Geldner: Den Stammesfürsten, den jüngsten Gast, den Lenker der Gedanken und der Fürbitter der Priester, das Wahrzeichen des Opfers, den Jatavedas preisen immerdar die Männer unter Verneigung mit Aufmunterungen, dass das Opfer gedeihlich werde. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search