Rig-Veda 3.002.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     krátvā dákṣasya táruṣo vídharmaṇi      krátvā dákṣasya = táruṣaḥ } vídharmaṇi      M        ——   ——◡   ◡◡—   ◡—◡◡   (12)
b.     devā́so agníṃ janayanta cíttibhiḥ      devā́saḥ agním = janayanta cíttibhiḥ      M        ——◡   ——   ◡◡—◡   —◡—   (12)
c.     rurucānám bhānúnā jyótiṣā mahā́m      rurucānám = bhānúnā jyótiṣā mahā́m      M        ◡◡——   —◡—   —◡—   ◡—   (12)
d.     átyaṃ ná vā́jaṃ saniṣyánn úpa bruve      átyam ná+_ vā́jam = saniṣyán } úpa bruve-_      M        ——   ◡   ——   ◡——   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: krátvā dákṣasya táruṣo vídharmaṇi devā́so agníṃ janayanta cíttibhiḥ
rurucānám bhānúnā jyótiṣā mahā́m átyaṃ ná vā́jaṃ saniṣyánn úpa bruve
Pada-Pāṭha: kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi | devāsaḥ | agnim | janayanta | citti-bhiḥ | rurucānam | bhānunā | jyotiṣā | mahām | atyam | na | vājam | saniṣyan | upa | bruve
Van Nooten & Holland (2nd ed.): krátvā dákṣasya táruṣo vídharmaṇi devā́so agníṃ janayanta cíttibhiḥ
rurucānám bhānúnā jyótiṣā mahā́m átyaṃ ná vā́jaṃ saniṣyánn úpa bruve [buggy OCR; check source]
Griffith: Within the range of their surpassinq power, by might, the Gods created Agni with inventive thought.
I, eager to win strength, address him, like a steed, resplendent with his brilliance, with his ample light.
Geldner: Mit der Klugheit des Verstandes, um ihre Macht auszubreiten, mit überlegung erzeugten die Götter den Agni. Dem im Glanze, im Lichte erstrahlenden Grossen rede ich zu wie dem Rennpferd der, der den Siegerpreis gewinnen will. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search