Rig-Veda 3.002.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá rocayaj janúṣā ródasī ubhé      sá rocayat = janúṣā ródasī+_ ubhé+_      M        ◡   —◡—   ◡◡—   —◡◡   ◡—   (12)
b.     sá mātarór abhavat putrá ī́ḍiyaḥ      sá mātróḥ = abhavat putráḥ ī́ḍyaḥ      M        ◡   —◡—   ◡◡—   —◡   —◡—   (12)
c.     havyavā́ḷ agnír ajáraš cánohito      havyavā́ṭ agníḥ = ajáraḥ } cánohitaḥ      M        —◡—   —◡   ◡◡—   ◡—◡—   (12)
d.     dūḷábho višā́m átithir vibhā́vasuḥ      dūḷábhaḥ višā́m = átithiḥ } vibhā́vasuḥ      M        —◡—   ◡—   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: sá rocayaj janúṣā ródasī ubhé sá mātrór abhavat putrá ī́ḍyaḥ
havyavā́ḷ agnír ajáraš cánohito dūḷábho višā́m átithir vibhā́vasuḥ
Pada-Pāṭha: saḥ | rocayat | januṣā | rodasī iti | ubhe iti | saḥ | mātroḥ | abhavat | putraḥ | īḍyaḥ | havya-vāṭ | agniḥ | ajaraḥ | canaḥ-hitaḥ | duḥ-dabhaḥ | višām | atithiḥ | vibhāvasuḥ
Van Nooten & Holland (2nd ed.): sá rocayaj janúṣā ródasī ubhé sá māt<a>rór abhavat putrá ī́=ḍ<i>yaḥ
havyavā́ḷ agnír ajáraš cánohito dūḷábho višā́m átithir vibhā́vasuḥ [buggy OCR; check source]
Griffith: He made the heaven and earth resplendent by his birth: Child of two Mothers he was meet to be implored,
Agni, oblation-bearer, gracious, ever-young, infallible, rich in radiant light, the guest of men.
Geldner: Er erleuchtete gleich bei seiner Geburt beide Welten; der Sohn ward von beiden Müttern zu berufen. Agni ist der Opferfahrer, nicht alternd, beliebt, der schwer zu hintergehende Gast der Clane, der Glanzreiche. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search