Rig-Veda 2.033.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sthirébhir áňgaiḥ pururū́pa ugró      sthirébhiḥ áňgaiḥ = pururū́paḥ ugráḥ      M        ◡—◡   ——   ◡◡—◡   ——   (11)
b.     babhrúḥ šukrébhiḥ pipiše híraṇyaiḥ      babhrúḥ šukrébhiḥ = pipiše?_ } híraṇyaiḥ      M        ——   ———   ◡◡—   ◡——   (11)
c.     ī́šānād asyá bhúvanasya bhū́rer      ī́šānāt asyá = bhúvanasya bhū́reḥ      M        ———   —◡   ◡◡—◡   ——   (11)
d.     ná vā́ u yoṣad rudarā́d asuryàm      ná vái u+_ yoṣat = rudrā́t } asuryàm      M        ◡   ◡   ◡   ——   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: sthirébhir áňgaiḥ pururū́pa ugró babhrúḥ šukrébhiḥ pipiše híraṇyaiḥ
ī́šānād asyá bhúvanasya bhū́rer ná vā́ u yoṣad rudrā́d asurya |m
Pada-Pāṭha: sthirebhiḥ | aňgaiḥ | puru-rūpaḥ | ugraḥ | babhruḥ | šukrebhiḥ | pipiše | hiraṇyaiḥ | īšānāt | asya | bhuvanasya | bhūreḥ | na | vai | oṃ iti | yoṣat | rudrāt | asuryam
Van Nooten & Holland (2nd ed.): sthiṛ́bhir áňgaiḥ pururū́pa ugró babhṛ́ḥ šukṛ́bhiḥ pipiše híraṇyaiḥ
ī́=šānād asyá bhúvanasya bhū́=rer ná vā́=u yoṣad rud<a>rā́=d asuryàm [buggy OCR; check source]
Griffith: With firm limbs, multiform, the strong, the tawny adorns himself with bright gold decorations:
The strength of Godhead ne' er departs from Rudra, him who is Sovran of this world, the mighty.
Geldner: Mit festen Gliedern, vielfarbig hat sich der Rotbraune, Gewaltige mit leuchtendem Goldschmuck geschmückt. Von dem Herrscher dieser grossen Welt, von Rudra trennt sich fürwahr nie die Asurawürde. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search