Rig-Veda 2.028.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mā́ no vadháir varuṇa yé ta iṣṭā́v      mā́ naḥ vadháiḥ = varuṇa yé?_ } te-_ iṣṭáu      M        —   —   ◡—   ◡◡◡   —   ◡   ——   (11)
b.     énaḥ kṛṇvántam asura bhriṇánti      énaḥ kṛṇvántam = asura } bhrīṇánti      M        ——   ——◡   ◡◡—   ◡—◡   (11)
c.     mā́ jyótiṣaḥ pravasathā́ni ganma      mā́ jyótiṣaḥ = pravasathā́ni ganma      M        —   —◡—   ◡◡◡—◡   —◡   (11)
d.     ví ṣū́ mṛ́dhaḥ šišratho jīváse naḥ      ví sū́-_+ mṛ́dhaḥ = šišrathaḥ jīváse-_ naḥ      M        ◡   —   ◡—   —◡—   —◡—   —   (11)

Labels:M: genre M  
Aufrecht: mā́ no vadháir varuṇa yé ta iṣṭā́v énaḥ kṛṇvántam asura bhrīṇánti
mā́ jyótiṣaḥ pravasathā́ni ganma ví ṣū́ mṛ́dhaḥ šišratho jīváse naḥ
Pada-Pāṭha: mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau | enaḥ | kṛṇvantam | asura | bhrīṇanti | mā | jyotiṣaḥ | pra-vasathāni | ganma | vi | su | mṛdhaḥ | šišrathaḥ | jīvase | naḥ
Van Nooten & Holland (2nd ed.): mā́=no vadháir varuṇa yé ta iṣṭā́v énaḥ kṛṇvántam asura bhr<i>ṇánti@
mā́ jyótiṣaḥ pravasathā́ni ganma ví ṣū́ mṛ́dhaḥ šišratho jīváse naḥ [buggy OCR; check source]
Griffith: Strike us not, Varuna, with those dread weapons which, Asura, at thy bidding wound the sinner.
Let us not pass away from light to exile. Scatter, that we may live, the men who hate us
Geldner: Triff uns nicht, o Varuna, mit deinen Waffen, die bei deiner Suche nach dem Sündigen, o Asura, diesen versehren. Nicht möchten wir vom Lichte Abschied nehmen. Erspare uns fein die Unbilden, auf dass wir leben. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search