Rig-Veda 2.004.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imáṃ vidhánto apáāṃ sadhásthe      imám vidhántaḥ = apā́m } sadhásthe?_      M        ◡—   ◡—◡   ◡◡—   ◡——   (11)
b.     dvitā́dadhur bhṛgavo vikṣú āyóḥ      dvitā́ adadhuḥ = bhṛ́gavaḥ vikṣú āyóḥ      M        ◡—◡—   ◡◡—   —◡   ——   (11)
c.     eṣá víšvāni abhí astu bhū́mā      eṣá víšvāni = abhí astu bhū́mā+      M        —◡   ——◡   ◡◡   —◡   ——   (11)
d.     devā́nām agnír aratír jīrā́švaḥ      devā́nām agníḥ = aratíḥ } jīrā́švaḥ      M        ———   —◡   ◡◡—   ———   (11)

Labels:M: genre M  
Aufrecht: imáṃ vidhánto apā́ṃ sadhásthe dvitā́dadhur bhṛ́gavo vikṣv āā |yóḥ
eṣá víšvāny abhy a |stu bhū́mā devā́nām agnír aratír jīrā́švaḥ
Pada-Pāṭha: imam | vidhantaḥ | apām | sadha-sthe | dvitā | adadhuḥ | bhṛgavaḥ | vikṣu | āyoḥ | eṣaḥ | višvāni | abhi | astu | bhūma | devānām | agniḥ | aratiḥ | jīra-ašvaḥ
Van Nooten & Holland (2nd ed.): imáṃ vidhánto apáaṃ sadhásthe dvitā́=dadhur bhṛ́gavo vikṣ<ú> āyóḥ
eṣá víšvān<i> abh<í> astu bhū́=mā devā́=nām agnír aratír jīrā́=švaḥ [buggy OCR; check source]
Griffith: Bhrgus who served him in the home of waters set him of old in houses of the living.
Over all worlds let Agni be the Sovran, the messenger of Gods with rapid coursers.
Geldner: In der Wohnung der Gewässer ihm dienend setzten die Bhrigus ihn abermals unter die Clane des Ayu:" Er soll über allen Wesen stehen, Agni, der Rosselenker der Götter, der mit raschen Rossen fährt." [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search