Rig-Veda 2.001.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tvám agne rā́jā váruṇo dhṛtávratas      tvám agne-_ rā́jā = váruṇaḥ } dhṛtávrataḥ      M        ◡   ——   ——   ◡◡—   ◡—◡—   (12)
b.     tuvám mitró bhavasi dasmá ī́ḍiyaḥ      tvám mitráḥ = bhavasi dasmáḥ ī́ḍyaḥ      M        ◡—   ——   ◡◡◡   —◡   —◡—   (12)
c.     tvám aryamā́ sátpatir yásya sambhújaṃ      tvám aryamā́ = sátpatiḥ yásya sambhújam      M        ◡   —◡—   —◡—   —◡   —◡—   (12)
d.     tuvám áṃšo vidáthe deva bhājayúḥ      tvám áṃšaḥ = vidáthe?_ deva bhājayúḥ      M        ◡◡   ——   ◡◡—   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: tvám agne rā́jā váruṇo dhṛtávratas tvám mitró bhavasi dasmá ī́ḍyaḥ
tvám aryamā́ sátpatir yásya sambhújaṃ tvám áṃšo vidáthe deva bhājayúḥ
Pada-Pāṭha: tvam | agne | rājā | varuṇaḥ | dhṛta-vrataḥ | tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ | tvam | aryamā | sat-patiḥ | yasya | sam-bhujam | tvam | aṃšaḥ | vidathe | deva | bhājayuḥ
Van Nooten & Holland (2nd ed.): tvám agne rā́=jā váruṇo dhṛtávratas t<u>vám mitró bhavasi dasmá ī́=ḍ<i>yaḥ
tvám aryamā́=sátpatir yásya sambhújaṃ t<u>vám áṃšo vidáthe deva bhājayúḥ [buggy OCR; check source]
Griffith: Agni, thou art King Varuna whose laws stand fast; as Mitra, Wonder-Worker, thou must be implored.
Aryaman, heroes' Lord, art thou, enrich ing all, and liberal Amsa in the synod, O thou God.
Geldner: Du, Agni, bist König Varuna, der die Gebote aufrecht hält, du bist Mitra, der anzurufende Meister. Du bist Aryaman, der wahre Herr, von dem ich Nutzen haben möchte. Du, Gott, bist Amsa, der an dem Opfer Anteil gewährt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search