Rig-Veda 2.001.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tvám agna índro vṛṣabháḥ satā́m asi      tvám agne-_ índraḥ = vṛṣabháḥ } satā́m asi      M        ◡   —◡   ——   ◡◡—   ◡—   ◡◡   (12)
b.     tuváṃ víṣṇur urugāyó namasíyaḥ      tvám víṣṇuḥ = urugāyáḥ } namasyàḥ      M        ◡—   —◡   ◡◡——   ◡◡◡—   (12)
c.     tuvám brahmā́ rayivíd brahmaṇas pate      tvám brahmā́ = rayivít brahmaṇaḥ pate-_      M        ◡—   ——   ◡◡—   —◡—   ◡—   (12)
d.     tuváṃ vidhartaḥ sacase púraṃdhiyā      tvám vidhartar = sacase?_ } púraṃdhyā      M        ◡—   ◡——   ◡◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: tvám agna índro vṛṣabháḥ satā́m asi tváṃ víṣṇur urugāyó namasya |ḥ
tvám brahmā́ rayivíd brahmaṇas pate tváṃ vidhartaḥ sacase púraṃdhyā
Pada-Pāṭha: tvam | agne | indraḥ | vṛṣabhaḥ | satām | asi | tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ | tvam | brahmā | rayi-vit | brahmaṇaḥ | pate | tvam | vidhartaritivi-dhartaḥ | sacase | puram-dhyā
Van Nooten & Holland (2nd ed.): tvám agna índro vṛṣabháḥ satā́=m asi t<u>váṃ víṣṇur urugāyó namas<í>yaḥ
t<u>vám brahmā́=rayivíd brahmaṇas pate t<u>váṃ vidhartaḥ sacase púraṃdh<i>yā [buggy OCR; check source]
Griffith: Hero of Heroes, Agni! Thou art Indra, thou art Visnu of the Mighty Stride, adorable:
Thou, Brahmanaspati, the Brahman finding wealth: thou, O Sustainer, with thy wisdom tendest us.
Geldner: Du, Agni, bist Indra, der Bulle aller Seienden, du bist der weitschreitende, verehrungswürdige Vishnu. Du bist der Reichtum findende Hohepriester, o Brahmanaspati. Du, o Austeiler, bist der Purandhi gesellt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search