Rig-Veda 1.187.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     táṃ tvā vayám pito      tám tvā vayám pito      MU        —   —   ◡—   ◡—   (6)
b.     vácobhir gā́vo ná havyā́ suṣūdima      vácobhiḥ gā́vaḥ = ná+_ havyā́ } suṣūdima      MU        ◡——   ——   ◡   ——   ◡—◡◡   (12)
c.     devébhyas tvā sadhamā́dam      devébhyaḥ tvā sadhamā́dam      MU        ———   —   ◡◡——   (8)
d.     asmábhyaṃ tvā sadhamā́dam      asmábhyam tvā sadhamā́dam      MU        ———   —   ◡◡——   (8)

Labels:M: genre M   U: uneven lyric  
Aufrecht: táṃ tvā vayám pito vácobhir gā́vo ná havyā́ suṣūdima
devébhyas tvā sadhamā́dam asmábhyaṃ tvā sadhamā́dam
Pada-Pāṭha: tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ | gāvaḥ | na | havyā | susūdima | devebhyaḥ | tvā | sadha-mādam | asmabhyam | tvā | sdha-mādam
Van Nooten & Holland (2nd ed.): táṃ t<u>vā vayám pito vácobhir gā́=vo ná havyā́=suṣūdima
devébhyas tvā sadhamā́dam asmábhyaṃ tvā sadhamā́dam [buggy OCR; check source]
Griffith:
Geldner: Wir haben dich, o Speise, mit Reden schmackhaft gemacht wie Kühe die Opferspenden, dich den Göttern zum gemeinsamen Mahle, dich für uns zum gemeinsamen Mahle. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search