Rig-Veda 1.186.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ no víšva ā́skrā gamantu devā́      ā́ naḥ víšve?_ = ā́skrāḥ gamantu devā́ḥ      M        —   —   —◡   ——   ◡—◡   ——   (11)
b.     mitró aryamā́ váruṇaḥ sajóṣāḥ      mitráḥ aryamā́ = váruṇaḥ } sajóṣāḥ      M        —◡   —◡—   ◡◡—   ◡——   (11)
c.     bhúvan yáthā no víšve vṛdhā́saḥ      bhúvan yáthā naḥ víšve?_ vṛdhā́saḥ      M        ◡—   ◡—   —   ——   ◡——   (10)
d.     káran suṣā́hā vithuráṃ ná šávaḥ      káran suṣā́hā = vithurám } ná+_ šávaḥ      M        ◡—   ◡——   ◡◡—   ◡   ◡—   (11)

Labels:M: genre M  
Aufrecht: ā́ no víšva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ
bhúvan yáthā no víšve vṛdhā́saḥ káran suṣā́hā vithuráṃ ná šávaḥ
Pada-Pāṭha: ā | naḥ | višve | āskrāḥ | gamantu | devāḥ | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ | bhuvan | yathā | naḥ | višve | vṛdhāsaḥ | karan | su-sahā | vithuram | na | šavaḥ
Van Nooten & Holland (2nd ed.): ā́ no víšva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ
bhúvan yáthā no víšve vṛdhā́saḥ káran suṣā́hā vithuráṃ ná šávaḥ [buggy OCR; check source]
Griffith: To us may all the Gods come trooped together, Aryaman, Mitra, Varuna concordant,
That all may be promoters of our welfare, and with great might preserve our strength from slackness.
Geldner: Zu uns sollen all die zusammenhaltenden Götter kommen: Mitra, Aryaman, Varuna in Eintracht, auf dass sie alle unsere Förderer seien, und alles leicht besiegbar machen wie eine wankende Macht. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search