Rig-Veda 1.185.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     saṃgácchamāne yuvatī́ sámante      saṃgácchamāne+_ = yuvatī́+_ } sámante+_      M        ——◡——   ◡◡—   ◡——   (11)
b.     svásārā jāmī́ pitarór upásthe      svásārā jāmī́+_ = pitróḥ } upásthe-_      M        ◡——   ——   ◡◡—   ◡——   (11)
c.     abhijíghrantī bhúvanasya nā́bhiṃ      abhijíghrantī+_ = bhúvanasya nā́bhim      M        ◡◡———   ◡◡—◡   ——   (11)
d.     dyā́vā rákṣatam pṛthivī no ábhvāt      dyā́vā rákṣatam = pṛthivī+_ } naḥ ábhvāt      MR        ——   —◡—   ◡◡—   ◡   ——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: saṃgáchamāne yuvatī́ sámante svásārā jāmī́ pitrór upásthe
abhijíghrantī bhúvanasya nā́bhiṃ dyā́vā rákṣatam pṛthivī no ábhvāt
Pada-Pāṭha: iti | samanteitisam-ante | svasārā | jāmī iti | pitroḥ | upa-sthe | abhijighrantī ity abhi-jighrantī | bhuvanasya | nābhim | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt
Van Nooten & Holland (2nd ed.): saṃgáchamāne yuvatī́=sámante svásārā jāmī́=pit<a>rór upásthe
abhijíghrantī bhúvanasya nā́bhiṃ dyā́vā rákṣatam pṛthivī no ábhvāt [buggy OCR; check source]
Griffith: Faring together, young, with meeting limits, Twin Sisters lying in their Parents' bosom,
Kissing the centre of the world together. Protect us, Heaven and Earth, from fearful danger.
Geldner: Die beiden jugendlichen, die befreundeten Schwestern, die aneinandergrenzenden, die sich im Schosse der beiden Eltern treffen, die den Nabel der Welt küssen. - Himmel und Erde, bewahret uns vor übergewalt! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search