Rig-Veda 1.162.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     mā́ no mitró váruṇo aryamā́yúr      mā́ naḥ mitráḥ = váruṇaḥ aryamā́ āyúḥ      P        —   —   ——   ◡◡◡   —◡——   (11)
b.     índra ṛbhukṣā́ marútaḥ pári khyan      índraḥ ṛbhukṣā́ḥ = marútaḥ } pári khyan      P        —◡   ◡——   ◡◡—   ◡—   —   (11)
c.     yád vājíno devájātasya sápteḥ      yát vājínaḥ = devájātasya sápteḥ      P        —   —◡—   —◡——◡   ——   (11)
d.     pravakṣyā́mo vidáthe vīríyāṇi      pravakṣyā́maḥ = vidáthe?_ vīryā̀ṇi      P        ◡———   ◡◡—   —◡—◡   (11)

Labels:P: popular  
Aufrecht: mā́ no mitró váruṇo aryamā́yúr índra ṛbhukṣā́ marútaḥ pári khyan
yád vājíno devájātasya sápteḥ pravakṣyā́mo vidáthe vīryāā |ṇi
Pada-Pāṭha: mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | pari | khyan | yat | vājinaḥ | deva-jātasya | sapteḥ | pra-vakṣyāmaḥ | vidathe | vīyārṇi
Van Nooten & Holland (2nd ed.): mā́ no mitró váruṇo aryamā́yúr índra ṛbhukṣā́ maṛ́taḥ pári khyan
yád vājíno devájātasya sápteḥ pravakṣyā́=mo vidáthe vīr<í>yāṇi [buggy OCR; check source]
Griffith: SLIGHT us not Varuna, Aryaman, or Mitra, Rbhuksan, Indra, Ayu, or the Maruts,
When we declare amid the congregation the virtues of the strong Steed, God-descended.
Geldner: Mögen uns Mitra, Varuna, Aryaman, Ayu, Ribhuksan, die Marut nicht übersehen, wenn wir des gottgeschaffenen siegesgewohnten Rennpferdes Heldentaten in weiser Rede verkünden werden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search