Rig-Veda 1.143.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asyá tveṣā́ ajárā asyá bhānávaḥ      asyá tveṣā́ḥ = ajárāḥ asyá bhānávaḥ      M        ——   —◡   ◡◡◡   —◡   —◡—   (12)
b.     susaṃdṛ́šaḥ suprátīkasya sudyútaḥ      susaṃdṛ́šaḥ = suprátīkasya sudyútaḥ      M        ◡—◡—   —◡——◡   —◡—   (12)
c.     bhā́tvakṣaso áti aktúr ná síndhavo      bhā́tvakṣasaḥ = áti aktúḥ } ná+_ síndhavaḥ      M        ——◡◡   ◡◡   ——   ◡   —◡—   (12)
d.     agné rejante ásasanto ajárāḥ      agnéḥ rejante?_ = ásasantaḥ ajárāḥ      M        ——   ——◡   ◡◡—◡   ◡◡—   (12)

Labels:M: genre M  
Aufrecht: asyá tveṣā́ ajárā asyá bhānávaḥ susaṃdṛ́šaḥ suprátīkasya sudyútaḥ
bhā́tvakṣaso áty aktúr ná síndhavo 'gné rejante ásasanto ajárāḥ
Pada-Pāṭha: asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ | su-sandṛšaḥ | su-pratīkasya | su-dyutaḥ | bhātvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ | agneḥ | rejante | asasantaḥ | ajarāḥ
Van Nooten & Holland (2nd ed.): asyá tveṣā́ ajárā asyá bhānávaḥ susaṃdṛ́šaḥ suprátīkasya sudyútaḥ
bhā́=tvakṣaso át<i> aktúr ná síndhavo <a>gné rejante ásasanto ajárāḥ [buggy OCR; check source]
Griffith: His flames that wax not old, beams fair to look upon of him whose face is lovely, shine with beauteous sheen.
The rays of Agni, him whose active force is light, through the nights glimmer sleepless, ageless, like the floods.
Geldner: Seine funkelnden alterlosen Flammen, seine Strahlen, des schönleuchtenden, schön zu schauenden von schönem Angesicht, des lichtstarken Agni, zittern die Nacht über gleich dem Farbenspiel der Flüsse, nicht schlafend, nicht alternd. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search